anantaraM sa nRpatistAM vArttAM zrutvA krudhyan sainyAni prahitya tAn ghAtakAn hatvA tESAM nagaraM dAhayAmAsa|
लूका 19:43 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tvaM svatrANakAlE na manO nyadhatthA iti hEtO ryatkAlE tava ripavastvAM caturdikSu prAcIrENa vESTayitvA rOtsyanti अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari त्वं स्वत्राणकाले न मनो न्यधत्था इति हेतो र्यत्काले तव रिपवस्त्वां चतुर्दिक्षु प्राचीरेण वेष्टयित्वा रोत्स्यन्ति সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৎৱং স্ৱত্ৰাণকালে ন মনো ন্যধত্থা ইতি হেতো ৰ্যৎকালে তৱ ৰিপৱস্ত্ৱাং চতুৰ্দিক্ষু প্ৰাচীৰেণ ৱেষ্টযিৎৱা ৰোৎস্যন্তি সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৎৱং স্ৱত্রাণকালে ন মনো ন্যধত্থা ইতি হেতো র্যৎকালে তৱ রিপৱস্ত্ৱাং চতুর্দিক্ষু প্রাচীরেণ ৱেষ্টযিৎৱা রোৎস্যন্তি သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တွံ သွတြာဏကာလေ န မနော နျဓတ္ထာ ဣတိ ဟေတော ရျတ္ကာလေ တဝ ရိပဝသ္တွာံ စတုရ္ဒိက္ၐု ပြာစီရေဏ ဝေၐ္ဋယိတွာ ရောတ္သျန္တိ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ત્વં સ્વત્રાણકાલે ન મનો ન્યધત્થા ઇતિ હેતો ર્યત્કાલે તવ રિપવસ્ત્વાં ચતુર્દિક્ષુ પ્રાચીરેણ વેષ્ટયિત્વા રોત્સ્યન્તિ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tvaM svatrANakAle na mano nyadhatthA iti heto ryatkAle tava ripavastvAM caturdikSu prAcIreNa veSTayitvA rotsyanti |
anantaraM sa nRpatistAM vArttAM zrutvA krudhyan sainyAni prahitya tAn ghAtakAn hatvA tESAM nagaraM dAhayAmAsa|
hA hA cEt tvamagrE'jnjAsyathAH, tavAsminnEva dinE vA yadi svamaggalam upAlapsyathAH, tarhyuttamam abhaviSyat, kintu kSaNEsmin tattava dRSTEragOcaram bhavati|