लूका 19:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tAvUcatuH prabhOratra prayOjanam AstE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तावूचतुः प्रभोरत्र प्रयोजनम् आस्ते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তাৱূচতুঃ প্ৰভোৰত্ৰ প্ৰযোজনম্ আস্তে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তাৱূচতুঃ প্রভোরত্র প্রযোজনম্ আস্তে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တာဝူစတုး ပြဘောရတြ ပြယောဇနမ် အာသ္တေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તાવૂચતુઃ પ્રભોરત્ર પ્રયોજનમ્ આસ્તે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tAvUcatuH prabhoratra prayojanam Aste| |
pazcAt tau taM gardabhazAvakaM yIzOrantikamAnIya tatpRSThE nijavasanAni pAtayitvA tadupari yIzumArOhayAmAsatuH|
tasmAd yESAm uddEzE Izvarasya kathA kathitA tE yadIzvaragaNA ucyantE dharmmagranthasyApyanyathA bhavituM na zakyaM,
asyAH ghaTanAyAstAtparyyaM ziSyAH prathamaM nAbudhyanta, kintu yIzau mahimAnaM prAptE sati vAkyamidaM tasmina akathyata lOkAzca tampratIttham akurvvan iti tE smRtavantaH|
yUyanjcAsmatprabhO ryIzukhrISTasyAnugrahaM jAnItha yatastasya nirdhanatvEna yUyaM yad dhaninO bhavatha tadarthaM sa dhanI sannapi yuSmatkRtE nirdhanO'bhavat|