yuvAmamuM sammukhasthagrAmaM pravizyaiva yaM kOpi mAnuSaH kadApi nArOhat taM garddabhazAvakaM baddhaM drakSyathastaM mOcayitvAnayataM|
लूका 19:31 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatra kutO mOcayathaH? iti cEt kOpi vakSyati tarhi vakSyathaH prabhEाratra prayOjanam AstE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तत्र कुतो मोचयथः? इति चेत् कोपि वक्ष्यति तर्हि वक्ष्यथः प्रभेारत्र प्रयोजनम् आस्ते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তত্ৰ কুতো মোচযথঃ? ইতি চেৎ কোপি ৱক্ষ্যতি তৰ্হি ৱক্ষ্যথঃ প্ৰভেाৰত্ৰ প্ৰযোজনম্ আস্তে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তত্র কুতো মোচযথঃ? ইতি চেৎ কোপি ৱক্ষ্যতি তর্হি ৱক্ষ্যথঃ প্রভেाরত্র প্রযোজনম্ আস্তে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတြ ကုတော မောစယထး? ဣတိ စေတ် ကောပိ ဝက္ၐျတိ တရှိ ဝက္ၐျထး ပြဘေाရတြ ပြယောဇနမ် အာသ္တေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તત્ર કુતો મોચયથઃ? ઇતિ ચેત્ કોપિ વક્ષ્યતિ તર્હિ વક્ષ્યથઃ પ્રભેाરત્ર પ્રયોજનમ્ આસ્તે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatra kuto mocayathaH? iti cet kopi vakSyati tarhi vakSyathaH prabheाratra prayojanam Aste| |
yuvAmamuM sammukhasthagrAmaM pravizyaiva yaM kOpi mAnuSaH kadApi nArOhat taM garddabhazAvakaM baddhaM drakSyathastaM mOcayitvAnayataM|
sarvvESAM prabhu ryO yIzukhrISTastEna Izvara isrAyElvaMzAnAM nikaTE susaMvAdaM prESya sammElanasya yaM saMvAdaM prAcArayat taM saMvAdaM yUyaM zrutavantaH|