EkO janO yirUzAlampurAd yirIhOpuraM yAti, Etarhi dasyUnAM karESu patitE tE tasya vastrAdikaM hRtavantaH tamAhatya mRtaprAyaM kRtvA tyaktvA yayuH|
लूका 19:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ityupadEzakathAM kathayitvA sOgragaH san yirUzAlamapuraM yayau| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इत्युपदेशकथां कथयित्वा सोग्रगः सन् यिरूशालमपुरं ययौ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্যুপদেশকথাং কথযিৎৱা সোগ্ৰগঃ সন্ যিৰূশালমপুৰং যযৌ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্যুপদেশকথাং কথযিৎৱা সোগ্রগঃ সন্ যিরূশালমপুরং যযৌ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတျုပဒေၑကထာံ ကထယိတွာ သောဂြဂး သန် ယိရူၑာလမပုရံ ယယော်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્યુપદેશકથાં કથયિત્વા સોગ્રગઃ સન્ યિરૂશાલમપુરં યયૌ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ityupadezakathAM kathayitvA sogragaH san yirUzAlamapuraM yayau| |
EkO janO yirUzAlampurAd yirIhOpuraM yAti, Etarhi dasyUnAM karESu patitE tE tasya vastrAdikaM hRtavantaH tamAhatya mRtaprAyaM kRtvA tyaktvA yayuH|
kintu yEna majjanEnAhaM magnO bhaviSyAmi yAvatkAlaM tasya siddhi rna bhaviSyati tAvadahaM katikaSTaM prApsyAmi|
anantaraM sa dvAdazaziSyAnAhUya babhASE, pazyata vayaM yirUzAlamnagaraM yAmaH, tasmAt manuSyaputrE bhaviSyadvAdibhiruktaM yadasti tadanurUpaM taM prati ghaTiSyatE;
anantaraM tasyArOhaNasamaya upasthitE sa sthiracEtA yirUzAlamaM prati yAtrAM karttuM nizcityAgrE dUtAn prESayAmAsa|
tatO yIzuH pitaram avadat, khaggaM kOSE sthApaya mama pitA mahyaM pAtuM yaM kaMsam adadAt tEnAhaM kiM na pAsyAmi?
yazcAsmAkaM vizvAsasyAgrEsaraH siddhikarttA cAsti taM yIzuM vIkSAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tucchIkRtya kruzasya yAtanAM sOPhavAn IzvarIyasiMhAsanasya dakSiNapArzvE samupaviSTavAMzca|
asmAkaM vinimayEna khrISTaH zarIrasambandhE daNPaM bhuktavAn atO hEtOH zarIrasambandhE yO daNPaM bhuktavAn sa pApAt mukta