anantaraM sa nRpatistAM vArttAM zrutvA krudhyan sainyAni prahitya tAn ghAtakAn hatvA tESAM nagaraM dAhayAmAsa|
लूका 19:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu mamAdhipatitvasya vazatvE sthAtum asammanyamAnA yE mama ripavastAnAnIya mama samakSaM saMharata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु ममाधिपतित्वस्य वशत्वे स्थातुम् असम्मन्यमाना ये मम रिपवस्तानानीय मम समक्षं संहरत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু মমাধিপতিৎৱস্য ৱশৎৱে স্থাতুম্ অসম্মন্যমানা যে মম ৰিপৱস্তানানীয মম সমক্ষং সংহৰত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু মমাধিপতিৎৱস্য ৱশৎৱে স্থাতুম্ অসম্মন্যমানা যে মম রিপৱস্তানানীয মম সমক্ষং সংহরত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု မမာဓိပတိတွသျ ဝၑတွေ သ္ထာတုမ် အသမ္မနျမာနာ ယေ မမ ရိပဝသ္တာနာနီယ မမ သမက္ၐံ သံဟရတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ મમાધિપતિત્વસ્ય વશત્વે સ્થાતુમ્ અસમ્મન્યમાના યે મમ રિપવસ્તાનાનીય મમ સમક્ષં સંહરત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu mamAdhipatitvasya vazatve sthAtum asammanyamAnA ye mama ripavastAnAnIya mama samakSaM saMharata| |
anantaraM sa nRpatistAM vArttAM zrutvA krudhyan sainyAni prahitya tAn ghAtakAn hatvA tESAM nagaraM dAhayAmAsa|
kintu tasya prajAstamavajnjAya manuSyamEnam asmAkamupari rAjatvaM na kArayivyAma imAM vArttAM tannikaTE prErayAmAsuH|
sa Agatya tAn kRSIvalAn hatvA parESAM hastESu tatkSEtraM samarpayiSyati; iti kathAM zrutvA tE 'vadan EtAdRzI ghaTanA na bhavatu|
yatastadA samucitadaNPanAya dharmmapustakE yAni sarvvANi likhitAni tAni saphalAni bhaviSyanti|
vastutastu tE khaggadhAraparivvaggaM lapsyantE baddhAH santaH sarvvadEzESu nAyiSyantE ca kinjcAnyadEzIyAnAM samayOpasthitiparyyantaM yirUzAlampuraM taiH padatalai rdalayiSyatE|