ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 19:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tE prOcuH prabhO'sya dazamudrAH santi|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ते प्रोचुः प्रभोऽस्य दशमुद्राः सन्ति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তে প্ৰোচুঃ প্ৰভোঽস্য দশমুদ্ৰাঃ সন্তি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তে প্রোচুঃ প্রভোঽস্য দশমুদ্রাঃ সন্তি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တေ ပြောစုး ပြဘော'သျ ဒၑမုဒြား သန္တိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તે પ્રોચુઃ પ્રભોઽસ્ય દશમુદ્રાઃ સન્તિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

te procuH prabho'sya dazamudrAH santi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 19:25
5 अन्तरसन्दर्भाः  

tasya prabhustam AhUya jagAda, tvayi yAmimAM kathAM zRNOmi sA kIdRzI? tvaM gRhakAryyAdhIzakarmmaNO gaNanAM darzaya gRhakAryyAdhIzapadE tvaM na sthAsyasi|


pazcAt sa samIpasthAn janAn AjnjApayat asmAt mudrA AnIya yasya dazamudrAH santi tasmai datta|


yuSmAnahaM vadAmi yasyAzrayE vaddhatE 'dhikaM tasmai dAyiSyatE, kintu yasyAzrayE na varddhatE tasya yadyadasti tadapi tasmAn nAyiSyatE|