tasya prabhustam AhUya jagAda, tvayi yAmimAM kathAM zRNOmi sA kIdRzI? tvaM gRhakAryyAdhIzakarmmaNO gaNanAM darzaya gRhakAryyAdhIzapadE tvaM na sthAsyasi|
लूका 19:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tE prOcuH prabhO'sya dazamudrAH santi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ते प्रोचुः प्रभोऽस्य दशमुद्राः सन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তে প্ৰোচুঃ প্ৰভোঽস্য দশমুদ্ৰাঃ সন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তে প্রোচুঃ প্রভোঽস্য দশমুদ্রাঃ সন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေ ပြောစုး ပြဘော'သျ ဒၑမုဒြား သန္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તે પ્રોચુઃ પ્રભોઽસ્ય દશમુદ્રાઃ સન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script te procuH prabho'sya dazamudrAH santi| |
tasya prabhustam AhUya jagAda, tvayi yAmimAM kathAM zRNOmi sA kIdRzI? tvaM gRhakAryyAdhIzakarmmaNO gaNanAM darzaya gRhakAryyAdhIzapadE tvaM na sthAsyasi|
pazcAt sa samIpasthAn janAn AjnjApayat asmAt mudrA AnIya yasya dazamudrAH santi tasmai datta|
yuSmAnahaM vadAmi yasyAzrayE vaddhatE 'dhikaM tasmai dAyiSyatE, kintu yasyAzrayE na varddhatE tasya yadyadasti tadapi tasmAn nAyiSyatE|