ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 19:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatOnya Agatya kathayAmAsa, hE prabhO pazya tava yA mudrA ahaM vastrE baddhvAsthApayaM sEyaM|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततोन्य आगत्य कथयामास, हे प्रभो पश्य तव या मुद्रा अहं वस्त्रे बद्ध्वास्थापयं सेयं।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততোন্য আগত্য কথযামাস, হে প্ৰভো পশ্য তৱ যা মুদ্ৰা অহং ৱস্ত্ৰে বদ্ধ্ৱাস্থাপযং সেযং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততোন্য আগত্য কথযামাস, হে প্রভো পশ্য তৱ যা মুদ্রা অহং ৱস্ত্রে বদ্ধ্ৱাস্থাপযং সেযং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတောနျ အာဂတျ ကထယာမာသ, ဟေ ပြဘော ပၑျ တဝ ယာ မုဒြာ အဟံ ဝသ္တြေ ဗဒ္ဓွာသ္ထာပယံ သေယံ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતોન્ય આગત્ય કથયામાસ, હે પ્રભો પશ્ય તવ યા મુદ્રા અહં વસ્ત્રે બદ્ધ્વાસ્થાપયં સેયં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tatonya Agatya kathayAmAsa, he prabho pazya tava yA mudrA ahaM vastre baddhvAsthApayaM seyaM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 19:20
10 अन्तरसन्दर्भाः  

anantaraM ya EkAM pOTalikAM labdhavAn, sa Etya kathitavAn, hE prabhO, tvAM kaThinanaraM jnjAtavAn, tvayA yatra nOptaM, tatraiva kRtyatE, yatra ca na kIrNaM, tatraiva saMgRhyatE|


yAtrAkAlE nijAn dazadAsAn AhUya dazasvarNamudrA dattvA mamAgamanaparyyantaM vANijyaM kurutEtyAdidEza|


tataH sa uvAca, tvaM panjcAnAM nagarANAmadhipati rbhava|


tvaM kRpaNO yannAsthApayastadapi gRhlAsi, yannAvapastadEva ca chinatsi tatOhaM tvattO bhItaH|


aparanjca tarumUlE'dhunApi parazuH saMlagnOsti yastaruruttamaM phalaM na phalati sa chidyatE'gnau nikSipyatE ca|


aparanjca mamAjnjAnurUpaM nAcaritvA kutO mAM prabhO prabhO iti vadatha?


tataH sa pramItaH zmazAnavastrai rbaddhahastapAdO gAtramArjanavAsasA baddhamukhazca bahirAgacchat| yIzuruditavAn bandhanAni mOcayitvA tyajatainaM|


sthApitavastrANi mastakasya vastranjca pRthak sthAnAntarE sthApitaM dRSTavAn|


atO yaH kazcit satkarmma karttaM viditvA tanna karOti tasya pApaM jAyatE|