लूका 19:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa uvAca, tvaM panjcAnAM nagarANAmadhipati rbhava| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स उवाच, त्वं पञ्चानां नगराणामधिपति र्भव। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স উৱাচ, ৎৱং পঞ্চানাং নগৰাণামধিপতি ৰ্ভৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স উৱাচ, ৎৱং পঞ্চানাং নগরাণামধিপতি র্ভৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ဥဝါစ, တွံ ပဉ္စာနာံ နဂရာဏာမဓိပတိ ရ္ဘဝ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ ઉવાચ, ત્વં પઞ્ચાનાં નગરાણામધિપતિ ર્ભવ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa uvAca, tvaM paJcAnAM nagarANAmadhipati rbhava| |
tatOnya Agatya kathayAmAsa, hE prabhO pazya tava yA mudrA ahaM vastrE baddhvAsthApayaM sEyaM|
atO hE mama priyabhrAtaraH; yUyaM susthirA nizcalAzca bhavata prabhOH sEvAyAM yuSmAkaM parizramO niSphalO na bhaviSyatIti jnjAtvA prabhOH kAryyE sadA tatparA bhavata|
aparamapi vyAharAmi kEnacit kSudrabhAvEna bIjESUptESu svalpAni zasyAni karttiSyantE, kinjca kEnacid bahudabhavEna bIjESUptESu bahUni zasyAni karttiSyantE|
asmAkaM zramO yat paNPazramO na bhavEt kintu sampUrNaM vEtanamasmAbhi rlabhyEta tadarthaM svAnadhi sAvadhAnA bhavataH|