aparam urvvarAyAM bIjAnyuptAni tadartha ESaH; yE tAM kathAM zrutvA vudhyantE, tE phalitAH santaH kEcit zataguNAni kEcita SaSTiguNAni kEcicca triMzadguNAni phalAni janayanti|
लूका 19:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script dvitIya Agatya kathitavAn, hE prabhO tavaikayA mudrayA panjcamudrA labdhAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari द्वितीय आगत्य कथितवान्, हे प्रभो तवैकया मुद्रया पञ्चमुद्रा लब्धाः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script দ্ৱিতীয আগত্য কথিতৱান্, হে প্ৰভো তৱৈকযা মুদ্ৰযা পঞ্চমুদ্ৰা লব্ধাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script দ্ৱিতীয আগত্য কথিতৱান্, হে প্রভো তৱৈকযা মুদ্রযা পঞ্চমুদ্রা লব্ধাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဒွိတီယ အာဂတျ ကထိတဝါန်, ဟေ ပြဘော တဝဲကယာ မုဒြယာ ပဉ္စမုဒြာ လဗ္ဓား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script દ્વિતીય આગત્ય કથિતવાન્, હે પ્રભો તવૈકયા મુદ્રયા પઞ્ચમુદ્રા લબ્ધાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script dvitIya Agatya kathitavAn, he prabho tavaikayA mudrayA paJcamudrA labdhAH| |
aparam urvvarAyAM bIjAnyuptAni tadartha ESaH; yE tAM kathAM zrutvA vudhyantE, tE phalitAH santaH kEcit zataguNAni kEcita SaSTiguNAni kEcicca triMzadguNAni phalAni janayanti|
tatO yEna dvE pOTalikE labdhE sOpyAgatya jagAda, hE prabhO, bhavatA mayi dvE pOTalikE samarpitE, pazyatu tE mayA dviguNIkRtE|
yE janA vAkyaM zrutvA gRhlanti tESAM kasya vA triMzadguNAni kasya vA SaSTiguNAni kasya vA zataguNAni phalAni bhavanti taEva uptabIjOrvvarabhUmisvarUpAH|
yAtrAkAlE nijAn dazadAsAn AhUya dazasvarNamudrA dattvA mamAgamanaparyyantaM vANijyaM kurutEtyAdidEza|
tataH sa uvAca tvamuttamO dAsaH svalpEna vizvAsyO jAta itaH kAraNAt tvaM dazanagarANAm adhipO bhava|
yasmin icchukatA vidyatE tEna yanna dhAryyatE tasmAt sO'nugRhyata iti nahi kintu yad dhAryyatE tasmAdEva|