ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 19:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

dvitIya Agatya kathitavAn, hE prabhO tavaikayA mudrayA panjcamudrA labdhAH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

द्वितीय आगत्य कथितवान्, हे प्रभो तवैकया मुद्रया पञ्चमुद्रा लब्धाः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

দ্ৱিতীয আগত্য কথিতৱান্, হে প্ৰভো তৱৈকযা মুদ্ৰযা পঞ্চমুদ্ৰা লব্ধাঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

দ্ৱিতীয আগত্য কথিতৱান্, হে প্রভো তৱৈকযা মুদ্রযা পঞ্চমুদ্রা লব্ধাঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဒွိတီယ အာဂတျ ကထိတဝါန်, ဟေ ပြဘော တဝဲကယာ မုဒြယာ ပဉ္စမုဒြာ လဗ္ဓား၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

દ્વિતીય આગત્ય કથિતવાન્, હે પ્રભો તવૈકયા મુદ્રયા પઞ્ચમુદ્રા લબ્ધાઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

dvitIya Agatya kathitavAn, he prabho tavaikayA mudrayA paJcamudrA labdhAH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 19:18
7 अन्तरसन्दर्भाः  

aparam urvvarAyAM bIjAnyuptAni tadartha ESaH; yE tAM kathAM zrutvA vudhyantE, tE phalitAH santaH kEcit zataguNAni kEcita SaSTiguNAni kEcicca triMzadguNAni phalAni janayanti|


tatO yEna dvE pOTalikE labdhE sOpyAgatya jagAda, hE prabhO, bhavatA mayi dvE pOTalikE samarpitE, pazyatu tE mayA dviguNIkRtE|


yE janA vAkyaM zrutvA gRhlanti tESAM kasya vA triMzadguNAni kasya vA SaSTiguNAni kasya vA zataguNAni phalAni bhavanti taEva uptabIjOrvvarabhUmisvarUpAH|


yAtrAkAlE nijAn dazadAsAn AhUya dazasvarNamudrA dattvA mamAgamanaparyyantaM vANijyaM kurutEtyAdidEza|


tataH sa uvAca tvamuttamO dAsaH svalpEna vizvAsyO jAta itaH kAraNAt tvaM dazanagarANAm adhipO bhava|


tataH sa uvAca, tvaM panjcAnAM nagarANAmadhipati rbhava|


yasmin icchukatA vidyatE tEna yanna dhAryyatE tasmAt sO'nugRhyata iti nahi kintu yad dhAryyatE tasmAdEva|