yAtrAkAlE nijAn dazadAsAn AhUya dazasvarNamudrA dattvA mamAgamanaparyyantaM vANijyaM kurutEtyAdidEza|
लूका 19:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA prathama Agatya kathitavAn, hE prabhO tava tayaikayA mudrayA dazamudrA labdhAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा प्रथम आगत्य कथितवान्, हे प्रभो तव तयैकया मुद्रया दशमुद्रा लब्धाः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা প্ৰথম আগত্য কথিতৱান্, হে প্ৰভো তৱ তযৈকযা মুদ্ৰযা দশমুদ্ৰা লব্ধাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা প্রথম আগত্য কথিতৱান্, হে প্রভো তৱ তযৈকযা মুদ্রযা দশমুদ্রা লব্ধাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ပြထမ အာဂတျ ကထိတဝါန်, ဟေ ပြဘော တဝ တယဲကယာ မုဒြယာ ဒၑမုဒြာ လဗ္ဓား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા પ્રથમ આગત્ય કથિતવાન્, હે પ્રભો તવ તયૈકયા મુદ્રયા દશમુદ્રા લબ્ધાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA prathama Agatya kathitavAn, he prabho tava tayaikayA mudrayA dazamudrA labdhAH| |
yAtrAkAlE nijAn dazadAsAn AhUya dazasvarNamudrA dattvA mamAgamanaparyyantaM vANijyaM kurutEtyAdidEza|
atha sa rAjatvapadaM prApyAgatavAn EkaikO janO bANijyEna kiM labdhavAn iti jnjAtuM yESu dAsESu mudrA arpayat tAn AhUyAnEtum AdidEza|
tataH sa uvAca tvamuttamO dAsaH svalpEna vizvAsyO jAta itaH kAraNAt tvaM dazanagarANAm adhipO bhava|
yAdRzO'smi tAdRza IzvarasyAnugrahENaivAsmi; aparaM mAM prati tasyAnugrahO niSphalO nAbhavat, anyEbhyaH sarvvEbhyO mayAdhikaH zramaH kRtaH, kintu sa mayA kRtastannahi matsahakAriNEzvarasyAnugrahENaiva|