tadanantaraM bahutithE kAlE gatE tESAM dAsAnAM prabhurAgatya tairdAsaiH samaM gaNayAnjcakAra|
लूका 19:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha sa rAjatvapadaM prApyAgatavAn EkaikO janO bANijyEna kiM labdhavAn iti jnjAtuM yESu dAsESu mudrA arpayat tAn AhUyAnEtum AdidEza| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ स राजत्वपदं प्राप्यागतवान् एकैको जनो बाणिज्येन किं लब्धवान् इति ज्ञातुं येषु दासेषु मुद्रा अर्पयत् तान् आहूयानेतुम् आदिदेश। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ স ৰাজৎৱপদং প্ৰাপ্যাগতৱান্ একৈকো জনো বাণিজ্যেন কিং লব্ধৱান্ ইতি জ্ঞাতুং যেষু দাসেষু মুদ্ৰা অৰ্পযৎ তান্ আহূযানেতুম্ আদিদেশ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ স রাজৎৱপদং প্রাপ্যাগতৱান্ একৈকো জনো বাণিজ্যেন কিং লব্ধৱান্ ইতি জ্ঞাতুং যেষু দাসেষু মুদ্রা অর্পযৎ তান্ আহূযানেতুম্ আদিদেশ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ သ ရာဇတွပဒံ ပြာပျာဂတဝါန် ဧကဲကော ဇနော ဗာဏိဇျေန ကိံ လဗ္ဓဝါန် ဣတိ ဇ္ဉာတုံ ယေၐု ဒါသေၐု မုဒြာ အရ္ပယတ် တာန် အာဟူယာနေတုမ် အာဒိဒေၑ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ સ રાજત્વપદં પ્રાપ્યાગતવાન્ એકૈકો જનો બાણિજ્યેન કિં લબ્ધવાન્ ઇતિ જ્ઞાતું યેષુ દાસેષુ મુદ્રા અર્પયત્ તાન્ આહૂયાનેતુમ્ આદિદેશ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha sa rAjatvapadaM prApyAgatavAn ekaiko jano bANijyena kiM labdhavAn iti jJAtuM yeSu dAseSu mudrA arpayat tAn AhUyAnetum Adideza| |
tadanantaraM bahutithE kAlE gatE tESAM dAsAnAM prabhurAgatya tairdAsaiH samaM gaNayAnjcakAra|
kintu yO janO'jnjAtvA prahArArhaM karmma karOti sOlpaprahArAn prApsyati| yatO yasmai bAhulyEna dattaM tasmAdEva bAhulyEna grahISyatE, mAnuSA yasya nikaTE bahu samarpayanti tasmAd bahu yAcantE|
kintu tasya prajAstamavajnjAya manuSyamEnam asmAkamupari rAjatvaM na kArayivyAma imAM vArttAM tannikaTE prErayAmAsuH|
tadA prathama Agatya kathitavAn, hE prabhO tava tayaikayA mudrayA dazamudrA labdhAH|