yadi na zaknOti tarhi ripAvatidUrE tiSThati sati nijadUtaM prESya sandhiM karttuM prArthayEta|
लूका 19:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu tasya prajAstamavajnjAya manuSyamEnam asmAkamupari rAjatvaM na kArayivyAma imAM vArttAM tannikaTE prErayAmAsuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु तस्य प्रजास्तमवज्ञाय मनुष्यमेनम् अस्माकमुपरि राजत्वं न कारयिव्याम इमां वार्त्तां तन्निकटे प्रेरयामासुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু তস্য প্ৰজাস্তমৱজ্ঞায মনুষ্যমেনম্ অস্মাকমুপৰি ৰাজৎৱং ন কাৰযিৱ্যাম ইমাং ৱাৰ্ত্তাং তন্নিকটে প্ৰেৰযামাসুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু তস্য প্রজাস্তমৱজ্ঞায মনুষ্যমেনম্ অস্মাকমুপরি রাজৎৱং ন কারযিৱ্যাম ইমাং ৱার্ত্তাং তন্নিকটে প্রেরযামাসুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု တသျ ပြဇာသ္တမဝဇ္ဉာယ မနုၐျမေနမ် အသ္မာကမုပရိ ရာဇတွံ န ကာရယိဝျာမ ဣမာံ ဝါရ္တ္တာံ တန္နိကဋေ ပြေရယာမာသုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ તસ્ય પ્રજાસ્તમવજ્ઞાય મનુષ્યમેનમ્ અસ્માકમુપરિ રાજત્વં ન કારયિવ્યામ ઇમાં વાર્ત્તાં તન્નિકટે પ્રેરયામાસુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu tasya prajAstamavajJAya manuSyamenam asmAkamupari rAjatvaM na kArayivyAma imAM vArttAM tannikaTe prerayAmAsuH| |
yadi na zaknOti tarhi ripAvatidUrE tiSThati sati nijadUtaM prESya sandhiM karttuM prArthayEta|
yAtrAkAlE nijAn dazadAsAn AhUya dazasvarNamudrA dattvA mamAgamanaparyyantaM vANijyaM kurutEtyAdidEza|
atha sa rAjatvapadaM prApyAgatavAn EkaikO janO bANijyEna kiM labdhavAn iti jnjAtuM yESu dAsESu mudrA arpayat tAn AhUyAnEtum AdidEza|
kintu mamAdhipatitvasya vazatvE sthAtum asammanyamAnA yE mama ripavastAnAnIya mama samakSaM saMharata|