ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 18:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

pazcAt prabhuravadad asAvanyAyaprAPvivAkO yadAha tatra manO nidhadhvaM|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

पश्चात् प्रभुरवदद् असावन्यायप्राड्विवाको यदाह तत्र मनो निधध्वं।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পশ্চাৎ প্ৰভুৰৱদদ্ অসাৱন্যাযপ্ৰাড্ৱিৱাকো যদাহ তত্ৰ মনো নিধধ্ৱং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পশ্চাৎ প্রভুরৱদদ্ অসাৱন্যাযপ্রাড্ৱিৱাকো যদাহ তত্র মনো নিধধ্ৱং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပၑ္စာတ် ပြဘုရဝဒဒ် အသာဝနျာယပြာဍွိဝါကော ယဒါဟ တတြ မနော နိဓဓွံ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પશ્ચાત્ પ્રભુરવદદ્ અસાવન્યાયપ્રાડ્વિવાકો યદાહ તત્ર મનો નિધધ્વં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

pazcAt prabhuravadad asAvanyAyaprADvivAko yadAha tatra mano nidhadhvaM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 18:6
4 अन्तरसन्दर्भाः  

tatra yaH satAmasatAnjcOpari prabhAkaram udAyayati, tathA dhArmmikAnAmadhArmmikAnAnjcOpari nIraM varSayati tAdRzO yO yuSmAkaM svargasthaH pitA, yUyaM tasyaiva santAnA bhaviSyatha|


prabhustAM vilOkya sAnukampaH kathayAmAsa, mA rOdIH| sa samIpamitvA khaTvAM pasparza tasmAd vAhakAH sthagitAstamyuH;


sa svaziSyANAM dvau janAvAhUya yIzuM prati vakSyamANaM vAkyaM vaktuM prESayAmAsa, yasyAgamanam apEkSya tiSThAmO vayaM kiM sa Eva janastvaM? kiM vayamanyamapEkSya sthAsyAmaH?


tarhi manaHsu vizESya yUyaM kiM kutarkaiH kuvicArakA na bhavatha?