tatra yaH satAmasatAnjcOpari prabhAkaram udAyayati, tathA dhArmmikAnAmadhArmmikAnAnjcOpari nIraM varSayati tAdRzO yO yuSmAkaM svargasthaH pitA, yUyaM tasyaiva santAnA bhaviSyatha|
लूका 18:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAt prabhuravadad asAvanyAyaprAPvivAkO yadAha tatra manO nidhadhvaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पश्चात् प्रभुरवदद् असावन्यायप्राड्विवाको यदाह तत्र मनो निधध्वं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাৎ প্ৰভুৰৱদদ্ অসাৱন্যাযপ্ৰাড্ৱিৱাকো যদাহ তত্ৰ মনো নিধধ্ৱং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাৎ প্রভুরৱদদ্ অসাৱন্যাযপ্রাড্ৱিৱাকো যদাহ তত্র মনো নিধধ্ৱং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာတ် ပြဘုရဝဒဒ် အသာဝနျာယပြာဍွိဝါကော ယဒါဟ တတြ မနော နိဓဓွံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાત્ પ્રભુરવદદ્ અસાવન્યાયપ્રાડ્વિવાકો યદાહ તત્ર મનો નિધધ્વં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAt prabhuravadad asAvanyAyaprADvivAko yadAha tatra mano nidhadhvaM| |
tatra yaH satAmasatAnjcOpari prabhAkaram udAyayati, tathA dhArmmikAnAmadhArmmikAnAnjcOpari nIraM varSayati tAdRzO yO yuSmAkaM svargasthaH pitA, yUyaM tasyaiva santAnA bhaviSyatha|
prabhustAM vilOkya sAnukampaH kathayAmAsa, mA rOdIH| sa samIpamitvA khaTvAM pasparza tasmAd vAhakAH sthagitAstamyuH;
sa svaziSyANAM dvau janAvAhUya yIzuM prati vakSyamANaM vAkyaM vaktuM prESayAmAsa, yasyAgamanam apEkSya tiSThAmO vayaM kiM sa Eva janastvaM? kiM vayamanyamapEkSya sthAsyAmaH?