kintu yIzustAM kimapi nOktavAn, tataH ziSyA Agatya taM nivEdayAmAsuH, ESA yOSid asmAkaM pazcAd uccairAhUyAgacchati, EnAM visRjatu|
लूका 18:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tathApyESA vidhavA mAM kliznAti tasmAdasyA vivAdaM pariSkariSyAmi nOcEt sA sadAgatya mAM vyagraM kariSyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तथाप्येषा विधवा मां क्लिश्नाति तस्मादस्या विवादं परिष्करिष्यामि नोचेत् सा सदागत्य मां व्यग्रं करिष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তথাপ্যেষা ৱিধৱা মাং ক্লিশ্নাতি তস্মাদস্যা ৱিৱাদং পৰিষ্কৰিষ্যামি নোচেৎ সা সদাগত্য মাং ৱ্যগ্ৰং কৰিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তথাপ্যেষা ৱিধৱা মাং ক্লিশ্নাতি তস্মাদস্যা ৱিৱাদং পরিষ্করিষ্যামি নোচেৎ সা সদাগত্য মাং ৱ্যগ্রং করিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တထာပျေၐာ ဝိဓဝါ မာံ က္လိၑ္နာတိ တသ္မာဒသျာ ဝိဝါဒံ ပရိၐ္ကရိၐျာမိ နောစေတ် သာ သဒါဂတျ မာံ ဝျဂြံ ကရိၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તથાપ્યેષા વિધવા માં ક્લિશ્નાતિ તસ્માદસ્યા વિવાદં પરિષ્કરિષ્યામિ નોચેત્ સા સદાગત્ય માં વ્યગ્રં કરિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tathApyeSA vidhavA mAM kliznAti tasmAdasyA vivAdaM pariSkariSyAmi nocet sA sadAgatya mAM vyagraM kariSyati| |
kintu yIzustAM kimapi nOktavAn, tataH ziSyA Agatya taM nivEdayAmAsuH, ESA yOSid asmAkaM pazcAd uccairAhUyAgacchati, EnAM visRjatu|
tarhi yuSmAnahaM vadAmi, sa yadi mitratayA tasmai kimapi dAtuM nOttiSThati tathApi vAraM vAraM prArthanAta utthApitaH san yasmin tasya prayOjanaM tadEva dAsyati|
atha tatpuravAsinI kAcidvidhavA tatsamIpamEtya vivAdinA saha mama vivAdaM pariSkurvviti nivEdayAmAsa|
tatOgragAminastaM maunI tiSThEti tarjayAmAsuH kintu sa punAruvan uvAca, hE dAyUdaH santAna mAM dayasva|
itarAn prati susaMvAdaM ghOSayitvAhaM yat svayamagrAhyO na bhavAmi tadarthaM dEham Ahanmi vazIkurvvE ca|