tatO yIzuH pratyavadat, hE yOSit, tava vizvAsO mahAn tasmAt tava manObhilaSitaM sidyyatu, tEna tasyAH kanyA tasminnEva daNPE nirAmayAbhavat|
लूका 18:42 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yIzuruvAca, dRSTizaktiM gRhANa tava pratyayastvAM svasthaM kRtavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा यीशुरुवाच, दृष्टिशक्तिं गृहाण तव प्रत्ययस्त्वां स्वस्थं कृतवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যীশুৰুৱাচ, দৃষ্টিশক্তিং গৃহাণ তৱ প্ৰত্যযস্ত্ৱাং স্ৱস্থং কৃতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যীশুরুৱাচ, দৃষ্টিশক্তিং গৃহাণ তৱ প্রত্যযস্ত্ৱাং স্ৱস্থং কৃতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယီၑုရုဝါစ, ဒၖၐ္ဋိၑက္တိံ ဂၖဟာဏ တဝ ပြတျယသ္တွာံ သွသ္ထံ ကၖတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યીશુરુવાચ, દૃષ્ટિશક્તિં ગૃહાણ તવ પ્રત્યયસ્ત્વાં સ્વસ્થં કૃતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yIzuruvAca, dRSTizaktiM gRhANa tava pratyayastvAM svasthaM kRtavAn| |
tatO yIzuH pratyavadat, hE yOSit, tava vizvAsO mahAn tasmAt tava manObhilaSitaM sidyyatu, tEna tasyAH kanyA tasminnEva daNPE nirAmayAbhavat|
tatO yIzuH karaM prasAryya tasyAggaM spRzan vyAjahAra, sammanyE'haM tvaM nirAmayO bhava; tEna sa tatkSaNAt kuSThEnAmOci|
tatO yIzurvadanaM parAvarttya tAM jagAda, hE kanyE, tvaM susthirA bhava, tava vizvAsastvAM svasthAmakArSIt| EtadvAkyE gaditaEva sA yOSit svasthAbhUt|
tataH sa tasyAntikam Agamat, tadA sa taM papraccha, tvaM kimicchasi? tvadarthamahaM kiM kariSyAmi? sa uktavAn, hE prabhO'haM draSTuM labhai|
tataH sa tAM jagAda hE kanyE susthirA bhava, tava vizvAsastvAM svasthAm akArSIt tvaM kSEmENa yAhi|