tasya vapanakAlE katipayabIjESu mArgapArzvE patitESu vihagAstAni bhakSitavantaH|
लूका 18:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha tasmin yirIhOH purasyAntikaM prAptE kazcidandhaH pathaH pArzva upavizya bhikSAm akarOt अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ तस्मिन् यिरीहोः पुरस्यान्तिकं प्राप्ते कश्चिदन्धः पथः पार्श्व उपविश्य भिक्षाम् अकरोत् সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ তস্মিন্ যিৰীহোঃ পুৰস্যান্তিকং প্ৰাপ্তে কশ্চিদন্ধঃ পথঃ পাৰ্শ্ৱ উপৱিশ্য ভিক্ষাম্ অকৰোৎ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ তস্মিন্ যিরীহোঃ পুরস্যান্তিকং প্রাপ্তে কশ্চিদন্ধঃ পথঃ পার্শ্ৱ উপৱিশ্য ভিক্ষাম্ অকরোৎ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ တသ္မိန် ယိရီဟေား ပုရသျာန္တိကံ ပြာပ္တေ ကၑ္စိဒန္ဓး ပထး ပါရ္ၑွ ဥပဝိၑျ ဘိက္ၐာမ် အကရောတ္ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ તસ્મિન્ યિરીહોઃ પુરસ્યાન્તિકં પ્રાપ્તે કશ્ચિદન્ધઃ પથઃ પાર્શ્વ ઉપવિશ્ય ભિક્ષામ્ અકરોત્ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha tasmin yirIhoH purasyAntikaM prApte kazcidandhaH pathaH pArzva upavizya bhikSAm akarot |
tasya vapanakAlE katipayabIjESu mArgapArzvE patitESu vihagAstAni bhakSitavantaH|
aparanjca samIpavAsinO lOkA yE ca taM pUrvvamandham apazyan tE bakttum Arabhanta yOndhalOkO vartmanyupavizyAbhikSata sa EvAyaM janaH kiM na bhavati?
tasminnEva samayE mandirapravEzakAnAM samIpE bhikSAraNArthaM yaM janmakhanjjamAnuSaM lOkA mandirasya sundaranAmni dvArE pratidinam asthApayan taM vahantastadvAraM Anayan|