ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 18:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

atha tasmin yirIhOH purasyAntikaM prAptE kazcidandhaH pathaH pArzva upavizya bhikSAm akarOt

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अथ तस्मिन् यिरीहोः पुरस्यान्तिकं प्राप्ते कश्चिदन्धः पथः पार्श्व उपविश्य भिक्षाम् अकरोत्

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অথ তস্মিন্ যিৰীহোঃ পুৰস্যান্তিকং প্ৰাপ্তে কশ্চিদন্ধঃ পথঃ পাৰ্শ্ৱ উপৱিশ্য ভিক্ষাম্ অকৰোৎ

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অথ তস্মিন্ যিরীহোঃ পুরস্যান্তিকং প্রাপ্তে কশ্চিদন্ধঃ পথঃ পার্শ্ৱ উপৱিশ্য ভিক্ষাম্ অকরোৎ

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အထ တသ္မိန် ယိရီဟေား ပုရသျာန္တိကံ ပြာပ္တေ ကၑ္စိဒန္ဓး ပထး ပါရ္ၑွ ဥပဝိၑျ ဘိက္ၐာမ် အကရောတ္

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અથ તસ્મિન્ યિરીહોઃ પુરસ્યાન્તિકં પ્રાપ્તે કશ્ચિદન્ધઃ પથઃ પાર્શ્વ ઉપવિશ્ય ભિક્ષામ્ અકરોત્

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

atha tasmin yirIhoH purasyAntikaM prApte kazcidandhaH pathaH pArzva upavizya bhikSAm akarot

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 18:35
9 अन्तरसन्दर्भाः  

tasya vapanakAlE katipayabIjESu mArgapArzvE patitESu vihagAstAni bhakSitavantaH|


sa lOkasamUhasya gamanazabdaM zrutvA tatkAraNaM pRSTavAn|


yadA yIzu ryirIhOpuraM pravizya tanmadhyEna gacchaMstadA


aparanjca samIpavAsinO lOkA yE ca taM pUrvvamandham apazyan tE bakttum Arabhanta yOndhalOkO vartmanyupavizyAbhikSata sa EvAyaM janaH kiM na bhavati?


tasminnEva samayE mandirapravEzakAnAM samIpE bhikSAraNArthaM yaM janmakhanjjamAnuSaM lOkA mandirasya sundaranAmni dvArE pratidinam asthApayan taM vahantastadvAraM Anayan|