ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 18:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

EtasyAH kathAyA abhiprAyaM kinjcidapi tE bOddhuM na zEkuH tESAM nikaTE'spaSTatavAt tasyaitAsAM kathAnAm AzayaM tE jnjAtuM na zEkuzca|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

एतस्याः कथाया अभिप्रायं किञ्चिदपि ते बोद्धुं न शेकुः तेषां निकटेऽस्पष्टतवात् तस्यैतासां कथानाम् आशयं ते ज्ञातुं न शेकुश्च।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

এতস্যাঃ কথাযা অভিপ্ৰাযং কিঞ্চিদপি তে বোদ্ধুং ন শেকুঃ তেষাং নিকটেঽস্পষ্টতৱাৎ তস্যৈতাসাং কথানাম্ আশযং তে জ্ঞাতুং ন শেকুশ্চ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

এতস্যাঃ কথাযা অভিপ্রাযং কিঞ্চিদপি তে বোদ্ধুং ন শেকুঃ তেষাং নিকটেঽস্পষ্টতৱাৎ তস্যৈতাসাং কথানাম্ আশযং তে জ্ঞাতুং ন শেকুশ্চ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဧတသျား ကထာယာ အဘိပြာယံ ကိဉ္စိဒပိ တေ ဗောဒ္ဓုံ န ၑေကုး တေၐာံ နိကဋေ'သ္ပၐ္ဋတဝါတ် တသျဲတာသာံ ကထာနာမ် အာၑယံ တေ ဇ္ဉာတုံ န ၑေကုၑ္စ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

એતસ્યાઃ કથાયા અભિપ્રાયં કિઞ્ચિદપિ તે બોદ્ધું ન શેકુઃ તેષાં નિકટેઽસ્પષ્ટતવાત્ તસ્યૈતાસાં કથાનામ્ આશયં તે જ્ઞાતું ન શેકુશ્ચ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

etasyAH kathAyA abhiprAyaM kiJcidapi te boddhuM na zekuH teSAM nikaTe'spaSTatavAt tasyaitAsAM kathAnAm AzayaM te jJAtuM na zekuzca|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 18:34
9 अन्तरसन्दर्भाः  

kintu tau tasyaitadvAkyasya tAtparyyaM bOddhuM nAzaknutAM|


tadA sa tAvuvAca, hE abOdhau hE bhaviSyadvAdibhiruktavAkyaM pratyEtuM vilambamAnau;


kintu tE tAM kathAM na bubudhirE, spaSTatvAbhAvAt tasyA abhiprAyastESAM bOdhagamyO na babhUva; tasyA AzayaH ka ityapi tE bhayAt praSTuM na zEkuH|


yIzustEbhya imAM dRSTAntakathAm akathayat kintu tEna kathitakathAyAstAtparyyaM tE nAbudhyanta|


asyAH ghaTanAyAstAtparyyaM ziSyAH prathamaM nAbudhyanta, kintu yIzau mahimAnaM prAptE sati vAkyamidaM tasmina akathyata lOkAzca tampratIttham akurvvan iti tE smRtavantaH|