लूका 18:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script EtasyAH kathAyA abhiprAyaM kinjcidapi tE bOddhuM na zEkuH tESAM nikaTE'spaSTatavAt tasyaitAsAM kathAnAm AzayaM tE jnjAtuM na zEkuzca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एतस्याः कथाया अभिप्रायं किञ्चिदपि ते बोद्धुं न शेकुः तेषां निकटेऽस्पष्टतवात् तस्यैतासां कथानाम् आशयं ते ज्ञातुं न शेकुश्च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতস্যাঃ কথাযা অভিপ্ৰাযং কিঞ্চিদপি তে বোদ্ধুং ন শেকুঃ তেষাং নিকটেঽস্পষ্টতৱাৎ তস্যৈতাসাং কথানাম্ আশযং তে জ্ঞাতুং ন শেকুশ্চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতস্যাঃ কথাযা অভিপ্রাযং কিঞ্চিদপি তে বোদ্ধুং ন শেকুঃ তেষাং নিকটেঽস্পষ্টতৱাৎ তস্যৈতাসাং কথানাম্ আশযং তে জ্ঞাতুং ন শেকুশ্চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတသျား ကထာယာ အဘိပြာယံ ကိဉ္စိဒပိ တေ ဗောဒ္ဓုံ န ၑေကုး တေၐာံ နိကဋေ'သ္ပၐ္ဋတဝါတ် တသျဲတာသာံ ကထာနာမ် အာၑယံ တေ ဇ္ဉာတုံ န ၑေကုၑ္စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતસ્યાઃ કથાયા અભિપ્રાયં કિઞ્ચિદપિ તે બોદ્ધું ન શેકુઃ તેષાં નિકટેઽસ્પષ્ટતવાત્ તસ્યૈતાસાં કથાનામ્ આશયં તે જ્ઞાતું ન શેકુશ્ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etasyAH kathAyA abhiprAyaM kiJcidapi te boddhuM na zekuH teSAM nikaTe'spaSTatavAt tasyaitAsAM kathAnAm AzayaM te jJAtuM na zekuzca| |
tadA sa tAvuvAca, hE abOdhau hE bhaviSyadvAdibhiruktavAkyaM pratyEtuM vilambamAnau;
kintu tE tAM kathAM na bubudhirE, spaSTatvAbhAvAt tasyA abhiprAyastESAM bOdhagamyO na babhUva; tasyA AzayaH ka ityapi tE bhayAt praSTuM na zEkuH|
yIzustEbhya imAM dRSTAntakathAm akathayat kintu tEna kathitakathAyAstAtparyyaM tE nAbudhyanta|
asyAH ghaTanAyAstAtparyyaM ziSyAH prathamaM nAbudhyanta, kintu yIzau mahimAnaM prAptE sati vAkyamidaM tasmina akathyata lOkAzca tampratIttham akurvvan iti tE smRtavantaH|