ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 18:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

vastutastu sO'nyadEzIyAnAM hastESu samarpayiSyatE, tE tamupahasiSyanti, anyAyamAcariSyanti tadvapuSi niSThIvaM nikSEpsyanti, kazAbhiH prahRtya taM haniSyanti ca,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

वस्तुतस्तु सोऽन्यदेशीयानां हस्तेषु समर्पयिष्यते, ते तमुपहसिष्यन्ति, अन्यायमाचरिष्यन्ति तद्वपुषि निष्ठीवं निक्षेप्स्यन्ति, कशाभिः प्रहृत्य तं हनिष्यन्ति च,

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ৱস্তুতস্তু সোঽন্যদেশীযানাং হস্তেষু সমৰ্পযিষ্যতে, তে তমুপহসিষ্যন্তি, অন্যাযমাচৰিষ্যন্তি তদ্ৱপুষি নিষ্ঠীৱং নিক্ষেপ্স্যন্তি, কশাভিঃ প্ৰহৃত্য তং হনিষ্যন্তি চ,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ৱস্তুতস্তু সোঽন্যদেশীযানাং হস্তেষু সমর্পযিষ্যতে, তে তমুপহসিষ্যন্তি, অন্যাযমাচরিষ্যন্তি তদ্ৱপুষি নিষ্ঠীৱং নিক্ষেপ্স্যন্তি, কশাভিঃ প্রহৃত্য তং হনিষ্যন্তি চ,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဝသ္တုတသ္တု သော'နျဒေၑီယာနာံ ဟသ္တေၐု သမရ္ပယိၐျတေ, တေ တမုပဟသိၐျန္တိ, အနျာယမာစရိၐျန္တိ တဒွပုၐိ နိၐ္ဌီဝံ နိက္ၐေပ္သျန္တိ, ကၑာဘိး ပြဟၖတျ တံ ဟနိၐျန္တိ စ,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

વસ્તુતસ્તુ સોઽન્યદેશીયાનાં હસ્તેષુ સમર્પયિષ્યતે, તે તમુપહસિષ્યન્તિ, અન્યાયમાચરિષ્યન્તિ તદ્વપુષિ નિષ્ઠીવં નિક્ષેપ્સ્યન્તિ, કશાભિઃ પ્રહૃત્ય તં હનિષ્યન્તિ ચ,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

vastutastu so'nyadezIyAnAM hasteSu samarpayiSyate, te tamupahasiSyanti, anyAyamAcariSyanti tadvapuSi niSThIvaM nikSepsyanti, kazAbhiH prahRtya taM haniSyanti ca,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 18:32
26 अन्तरसन्दर्भाः  

anyanjca yirUzAlamnagaraM gatvA prAcInalOkEbhyaH pradhAnayAjakEbhya upAdhyAyEbhyazca bahuduHkhabhOgastai rhatatvaM tRtIyadinE punarutthAnanjca mamAvazyakam EtAH kathA yIzustatkAlamArabhya ziSyAn jnjApayitum ArabdhavAn|


tE ca taM hantumAjnjApya tiraskRtya vEtrENa praharttuM kruzE dhAtayitunjcAnyadEzIyAnAM karESu samarpayiSyanti, kintu sa tRtIyadivasE zmazAnAd utthApiSyatE|


anyE lOkAstasya dAsEyAn dhRtvA daurAtmyaM vyavahRtya tAnavadhiSuH|


tatO lOkaistadAsyE niSThIvitaM kEcit pratalamAhatya kEcicca capETamAhatya babhASirE,


taM badvvA nItvA pantIyapIlAtAkhyAdhipE samarpayAmAsuH|


tataH kazcit kazcit tadvapuSi niSThIvaM nicikSEpa tathA tanmukhamAcchAdya capETEna hatvA gaditavAn gaNayitvA vada, anucarAzca capETaistamAjaghnuH


atha prabhAtE sati pradhAnayAjakAH prAnjca upAdhyAyAH sarvvE mantriNazca sabhAM kRtvA yIzuृM bandhayitva pIlAtAkhyasya dEzAdhipatEH savidhaM nItvA samarpayAmAsuH|


tataH sabhAsthAH sarvvalOkA utthAya taM pIlAtasammukhaM nItvAprOdya vaktumArEbhirE,


hErOd tasya sEnAgaNazca tamavajnjAya upahAsatvEna rAjavastraM paridhApya punaH pIlAtaM prati taM prAhiNOt|


tatra lOkasaMghastiSThan dadarza; tE tESAM zAsakAzca tamupahasya jagaduH, ESa itarAn rakSitavAn yadIzvarENAbhirucitO 'bhiSiktastrAtA bhavati tarhi svamadhunA rakSatu|


tadEtthaM pratyuditatvAt nikaTasthapadAti ryIzuM capETEnAhatya vyAharat mahAyAjakam EvaM prativadasi?


tadanantaraM pratyUSE tE kiyaphAgRhAd adhipatE rgRhaM yIzum anayan kintu yasmin azucitvE jAtE tai rnistArOtsavE na bhOktavyaM, tasya bhayAd yihUdIyAstadgRhaM nAvizan|


tadA tE pEtyavadan duSkarmmakAriNi na sati bhavataH samIpE nainaM samArpayiSyAmaH|


EvaM sati yIzuH svasya mRtyau yAM kathAM kathitavAn sA saphalAbhavat|


pIlAtO'vadad ahaM kiM yihUdIyaH? tava svadEzIyA vizESataH pradhAnayAjakA mama nikaTE tvAM samArpayana, tvaM kiM kRtavAn?


tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusArENa mRtyau samarpitE sati yUyaM taM dhRtvA duSTalOkAnAM hastaiH kruzE vidhitvAhata|


yaM yIzuM yUyaM parakarESu samArpayata tatO yaM pIlAtO mOcayitum Eैcchat tathApi yUyaM tasya sAkSAn nAggIkRtavanta ibrAhIma ishAkO yAkUbazcEzvarO'rthAd asmAkaM pUrvvapuruSANAm IzvaraH svaputrasya tasya yIzO rmahimAnaM prAkAzayat|