anyanjca yAvat vivAdinA sArddhaM vartmani tiSThasi, tAvat tEna sArddhaM mElanaM kuru; nO cEt vivAdI vicArayituH samIpE tvAM samarpayati vicArayitA ca rakSiNaH sannidhau samarpayati tadA tvaM kArAyAM badhyEthAH|
लूका 18:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha tatpuravAsinI kAcidvidhavA tatsamIpamEtya vivAdinA saha mama vivAdaM pariSkurvviti nivEdayAmAsa| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ तत्पुरवासिनी काचिद्विधवा तत्समीपमेत्य विवादिना सह मम विवादं परिष्कुर्व्विति निवेदयामास। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ তৎপুৰৱাসিনী কাচিদ্ৱিধৱা তৎসমীপমেত্য ৱিৱাদিনা সহ মম ৱিৱাদং পৰিষ্কুৰ্ৱ্ৱিতি নিৱেদযামাস| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ তৎপুরৱাসিনী কাচিদ্ৱিধৱা তৎসমীপমেত্য ৱিৱাদিনা সহ মম ৱিৱাদং পরিষ্কুর্ৱ্ৱিতি নিৱেদযামাস| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ တတ္ပုရဝါသိနီ ကာစိဒွိဓဝါ တတ္သမီပမေတျ ဝိဝါဒိနာ သဟ မမ ဝိဝါဒံ ပရိၐ္ကုရွွိတိ နိဝေဒယာမာသ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ તત્પુરવાસિની કાચિદ્વિધવા તત્સમીપમેત્ય વિવાદિના સહ મમ વિવાદં પરિષ્કુર્વ્વિતિ નિવેદયામાસ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha tatpuravAsinI kAcidvidhavA tatsamIpametya vivAdinA saha mama vivAdaM pariSkurvviti nivedayAmAsa| |
anyanjca yAvat vivAdinA sArddhaM vartmani tiSThasi, tAvat tEna sArddhaM mElanaM kuru; nO cEt vivAdI vicArayituH samIpE tvAM samarpayati vicArayitA ca rakSiNaH sannidhau samarpayati tadA tvaM kArAyAM badhyEthAH|
tataH sa prAPvivAkaH kiyaddinAni na tadaggIkRtavAn pazcAccittE cintayAmAsa, yadyapIzvarAnna bibhEmi manuSyAnapi na manyE
tathApyESA vidhavA mAM kliznAti tasmAdasyA vivAdaM pariSkariSyAmi nOcEt sA sadAgatya mAM vyagraM kariSyati|