tadA pitarastaM gaditavAn, pazya, vayaM sarvvaM parityajya bhavataH pazcAdvarttinO 'bhavAma; vayaM kiM prApsyAmaH?
लूका 18:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA pitara uvAca, pazya vayaM sarvvasvaM parityajya tava pazcAdgAminO'bhavAma| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा पितर उवाच, पश्य वयं सर्व्वस्वं परित्यज्य तव पश्चाद्गामिनोऽभवाम। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা পিতৰ উৱাচ, পশ্য ৱযং সৰ্ৱ্ৱস্ৱং পৰিত্যজ্য তৱ পশ্চাদ্গামিনোঽভৱাম| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা পিতর উৱাচ, পশ্য ৱযং সর্ৱ্ৱস্ৱং পরিত্যজ্য তৱ পশ্চাদ্গামিনোঽভৱাম| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ပိတရ ဥဝါစ, ပၑျ ဝယံ သရွွသွံ ပရိတျဇျ တဝ ပၑ္စာဒ္ဂါမိနော'ဘဝါမ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા પિતર ઉવાચ, પશ્ય વયં સર્વ્વસ્વં પરિત્યજ્ય તવ પશ્ચાદ્ગામિનોઽભવામ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA pitara uvAca, pazya vayaM sarvvasvaM parityajya tava pazcAdgAmino'bhavAma| |
tadA pitarastaM gaditavAn, pazya, vayaM sarvvaM parityajya bhavataH pazcAdvarttinO 'bhavAma; vayaM kiM prApsyAmaH?
anantaraM yIzustatsthAnAd gacchan gacchan karasaMgrahasthAnE samupaviSTaM mathinAmAnam EkaM manujaM vilOkya taM babhASE, mama pazcAd Agaccha, tataH sa utthAya tasya pazcAd vavrAja|
anantaraM sarvvAsu nausu tIram AnItAsu tE sarvvAn parityajya tasya pazcAdgAminO babhUvuH|
ziSyantvavadat, EnAM tava mAtaraM pazya| tataH sa ziSyastadghaTikAyAM tAM nijagRhaM nItavAn|
kintu mama yadyat labhyam AsIt tat sarvvam ahaM khrISTasyAnurOdhAt kSatim amanyE|