tasmAt bhUpO'tiduHkhitaH, tathApi svazapathasya sahabhOjinAnjcAnurOdhAt tadanaggIkarttuM na zaktaH|
लूका 18:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yIzustamatizOkAnvitaM dRSTvA jagAda, dhanavatAm IzvararAjyapravEzaH kIdRg duSkaraH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा यीशुस्तमतिशोकान्वितं दृष्ट्वा जगाद, धनवताम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যীশুস্তমতিশোকান্ৱিতং দৃষ্ট্ৱা জগাদ, ধনৱতাম্ ঈশ্ৱৰৰাজ্যপ্ৰৱেশঃ কীদৃগ্ দুষ্কৰঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যীশুস্তমতিশোকান্ৱিতং দৃষ্ট্ৱা জগাদ, ধনৱতাম্ ঈশ্ৱররাজ্যপ্রৱেশঃ কীদৃগ্ দুষ্করঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယီၑုသ္တမတိၑောကာနွိတံ ဒၖၐ္ဋွာ ဇဂါဒ, ဓနဝတာမ် ဤၑွရရာဇျပြဝေၑး ကီဒၖဂ် ဒုၐ္ကရး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યીશુસ્તમતિશોકાન્વિતં દૃષ્ટ્વા જગાદ, ધનવતામ્ ઈશ્વરરાજ્યપ્રવેશઃ કીદૃગ્ દુષ્કરઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yIzustamatizokAnvitaM dRSTvA jagAda, dhanavatAm IzvararAjyapravezaH kIdRg duSkaraH| |
tasmAt bhUpO'tiduHkhitaH, tathApi svazapathasya sahabhOjinAnjcAnurOdhAt tadanaggIkarttuM na zaktaH|