ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 18:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA sa uvAca, bAlyakAlAt sarvvA EtA AcarAmi|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा स उवाच, बाल्यकालात् सर्व्वा एता आचरामि।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা স উৱাচ, বাল্যকালাৎ সৰ্ৱ্ৱা এতা আচৰামি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা স উৱাচ, বাল্যকালাৎ সর্ৱ্ৱা এতা আচরামি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ သ ဥဝါစ, ဗာလျကာလာတ် သရွွာ ဧတာ အာစရာမိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા સ ઉવાચ, બાલ્યકાલાત્ સર્વ્વા એતા આચરામિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA sa uvAca, bAlyakAlAt sarvvA etA AcarAmi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 18:21
9 अन्तरसन्दर्भाः  

tataH sa pitaraM pratyuvAca, pazya tava kAnjcidapyAjnjAM na vilaMghya bahUn vatsarAn ahaM tvAM sEvE tathApi mitraiH sArddham utsavaM karttuM kadApi chAgamEkamapi mahyaM nAdadAH;


tadvadahaM yuSmAn vadAmi, yESAM manaHparAvarttanasya prayOjanaM nAsti, tAdRzaikOnazatadhArmmikakAraNAd ya AnandastasmAd Ekasya manaHparivarttinaH pApinaH kAraNAt svargE 'dhikAnandO jAyatE|


paradArAn mA gaccha, naraM mA jahi, mA cOraya, mithyAsAkSyaM mA dEhi, mAtaraM pitaranjca saMmanyasva, EtA yA AjnjAH santi tAstvaM jAnAsi|


iti kathAM zrutvA yIzustamavadat, tathApi tavaikaM karmma nyUnamAstE, nijaM sarvvasvaM vikrIya daridrEbhyO vitara, tasmAt svargE dhanaM prApsyasi; tata Agatya mamAnugAmI bhava|


dharmmOtsAhakAraNAt samitErupadravakArI vyavasthAtO labhyE puNyE cAnindanIyaH|