tataH sa pitaraM pratyuvAca, pazya tava kAnjcidapyAjnjAM na vilaMghya bahUn vatsarAn ahaM tvAM sEvE tathApi mitraiH sArddham utsavaM karttuM kadApi chAgamEkamapi mahyaM nAdadAH;
लूका 18:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa uvAca, bAlyakAlAt sarvvA EtA AcarAmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा स उवाच, बाल्यकालात् सर्व्वा एता आचरामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স উৱাচ, বাল্যকালাৎ সৰ্ৱ্ৱা এতা আচৰামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স উৱাচ, বাল্যকালাৎ সর্ৱ্ৱা এতা আচরামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ ဥဝါစ, ဗာလျကာလာတ် သရွွာ ဧတာ အာစရာမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ ઉવાચ, બાલ્યકાલાત્ સર્વ્વા એતા આચરામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa uvAca, bAlyakAlAt sarvvA etA AcarAmi| |
tataH sa pitaraM pratyuvAca, pazya tava kAnjcidapyAjnjAM na vilaMghya bahUn vatsarAn ahaM tvAM sEvE tathApi mitraiH sArddham utsavaM karttuM kadApi chAgamEkamapi mahyaM nAdadAH;
tadvadahaM yuSmAn vadAmi, yESAM manaHparAvarttanasya prayOjanaM nAsti, tAdRzaikOnazatadhArmmikakAraNAd ya AnandastasmAd Ekasya manaHparivarttinaH pApinaH kAraNAt svargE 'dhikAnandO jAyatE|
paradArAn mA gaccha, naraM mA jahi, mA cOraya, mithyAsAkSyaM mA dEhi, mAtaraM pitaranjca saMmanyasva, EtA yA AjnjAH santi tAstvaM jAnAsi|
iti kathAM zrutvA yIzustamavadat, tathApi tavaikaM karmma nyUnamAstE, nijaM sarvvasvaM vikrIya daridrEbhyO vitara, tasmAt svargE dhanaM prApsyasi; tata Agatya mamAnugAmI bhava|