kintu yIzustAnAhUya jagAda, mannikaTam AgantuM zizUn anujAnIdhvaM tAMzca mA vArayata; yata IzvararAjyAdhikAriNa ESAM sadRzAH|
लूका 18:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha zizUnAM gAtrasparzArthaM lOkAstAn tasya samIpamAninyuH ziSyAstad dRSTvAnEtRn tarjayAmAsuH, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ शिशूनां गात्रस्पर्शार्थं लोकास्तान् तस्य समीपमानिन्युः शिष्यास्तद् दृष्ट्वानेतृन् तर्जयामासुः, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ শিশূনাং গাত্ৰস্পৰ্শাৰ্থং লোকাস্তান্ তস্য সমীপমানিন্যুঃ শিষ্যাস্তদ্ দৃষ্ট্ৱানেতৃন্ তৰ্জযামাসুঃ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ শিশূনাং গাত্রস্পর্শার্থং লোকাস্তান্ তস্য সমীপমানিন্যুঃ শিষ্যাস্তদ্ দৃষ্ট্ৱানেতৃন্ তর্জযামাসুঃ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ ၑိၑူနာံ ဂါတြသ္ပရ္ၑာရ္ထံ လောကာသ္တာန် တသျ သမီပမာနိနျုး ၑိၐျာသ္တဒ် ဒၖၐ္ဋွာနေတၖန် တရ္ဇယာမာသုး, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ શિશૂનાં ગાત્રસ્પર્શાર્થં લોકાસ્તાન્ તસ્ય સમીપમાનિન્યુઃ શિષ્યાસ્તદ્ દૃષ્ટ્વાનેતૃન્ તર્જયામાસુઃ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha zizUnAM gAtrasparzArthaM lokAstAn tasya samIpamAninyuH ziSyAstad dRSTvAnetRn tarjayAmAsuH, |
kintu yIzustAnAhUya jagAda, mannikaTam AgantuM zizUn anujAnIdhvaM tAMzca mA vArayata; yata IzvararAjyAdhikAriNa ESAM sadRzAH|
ataEva yAkUbyOhanau tasya ziSyau tad dRSTvA jagadatuH, hE prabhO EliyO yathA cakAra tathA vayamapi kiM gagaNAd Agantum EtAn bhasmIkarttunjca vahnimAjnjApayAmaH? bhavAn kimicchati?