ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 18:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

EkaH phirUzyaparaH karasanjcAyI dvAvimau prArthayituM mandiraM gatau|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

एकः फिरूश्यपरः करसञ्चायी द्वाविमौ प्रार्थयितुं मन्दिरं गतौ।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

একঃ ফিৰূশ্যপৰঃ কৰসঞ্চাযী দ্ৱাৱিমৌ প্ৰাৰ্থযিতুং মন্দিৰং গতৌ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

একঃ ফিরূশ্যপরঃ করসঞ্চাযী দ্ৱাৱিমৌ প্রার্থযিতুং মন্দিরং গতৌ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဧကး ဖိရူၑျပရး ကရသဉ္စာယီ ဒွါဝိမော် ပြာရ္ထယိတုံ မန္ဒိရံ ဂတော်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

એકઃ ફિરૂશ્યપરઃ કરસઞ્ચાયી દ્વાવિમૌ પ્રાર્થયિતું મન્દિરં ગતૌ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ekaH phirUzyaparaH karasaJcAyI dvAvimau prArthayituM mandiraM gatau|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 18:10
13 अन्तरसन्दर्भाः  

tasya sahajO yOhan; philip barthalamay thOmAH karasaMgrAhI mathiH, AlphEyaputrO yAkUb,


avadat madgRhaM prArthanAgRhamiti lipirAstE kintu yUyaM tadEva cairANAM gahvaraM kurutha|


asmAkaM sarvvEbhyaH zuddhatamaM yat phirUzIyamataM tadavalambI bhUtvAhaM kAlaM yApitavAn yE janA A bAlyakAlAn mAM jAnAnti tE EtAdRzaM sAkSyaM yadi dadAti tarhi dAtuM zaknuvanti|


tRtIyayAmavElAyAM satyAM prArthanAyAH samayE pitarayOhanau sambhUya mandiraM gacchataH|


yatO'ham aSTamadivasE tvakchEdaprApta isrAyElvaMzIyO binyAmInagOSThIya ibrikulajAta ibriyO vyavasthAcaraNE phirUzI