yO yAcatE sa prApnOti, yO mRgayatE sa EvOddEzaM prApnOti, yO dvAram Ahanti tadarthaM dvAraM mOcyatE|
लूका 18:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca lOkairaklAntai rnirantaraM prArthayitavyam ityAzayEna yIzunA dRSTAnta EkaH kathitaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च लोकैरक्लान्तै र्निरन्तरं प्रार्थयितव्यम् इत्याशयेन यीशुना दृष्टान्त एकः कथितः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ লোকৈৰক্লান্তৈ ৰ্নিৰন্তৰং প্ৰাৰ্থযিতৱ্যম্ ইত্যাশযেন যীশুনা দৃষ্টান্ত একঃ কথিতঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ লোকৈরক্লান্তৈ র্নিরন্তরং প্রার্থযিতৱ্যম্ ইত্যাশযেন যীশুনা দৃষ্টান্ত একঃ কথিতঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ လောကဲရက္လာန္တဲ ရ္နိရန္တရံ ပြာရ္ထယိတဝျမ် ဣတျာၑယေန ယီၑုနာ ဒၖၐ္ဋာန္တ ဧကး ကထိတး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ લોકૈરક્લાન્તૈ ર્નિરન્તરં પ્રાર્થયિતવ્યમ્ ઇત્યાશયેન યીશુના દૃષ્ટાન્ત એકઃ કથિતઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca lokairaklAntai rnirantaraM prArthayitavyam ityAzayena yIzunA dRSTAnta ekaH kathitaH| |
yO yAcatE sa prApnOti, yO mRgayatE sa EvOddEzaM prApnOti, yO dvAram Ahanti tadarthaM dvAraM mOcyatE|
yathA yUyam EtadbhAvighaTanA uttarttuM manujasutasya sammukhE saMsthAtunjca yOgyA bhavatha kAraNAdasmAt sAvadhAnAH santO nirantaraM prArthayadhvaM|
aparaM pratyAzAyAm AnanditA duHkhasamayE ca dhairyyayuktA bhavata; prArthanAyAM satataM pravarttadhvaM|
aparanjca vayaM karuNAbhAjO bhUtvA yad Etat paricArakapadam alabhAmahi nAtra klAmyAmaH,
satkarmmakaraNE'smAbhirazrAntai rbhavitavyaM yatO'klAntaustiSThadbhirasmAbhirupayuktasamayE tat phalAni lapsyantE|
sarvvasamayE sarvvayAcanEna sarvvaprArthanEna cAtmanA prArthanAM kurudhvaM tadarthaM dRPhAkAgkSayA jAgrataH sarvvESAM pavitralOkAnAM kRtE sadA prArthanAM kurudhvaM|
yUyaM kimapi na cintayata kintu dhanyavAdayuktAbhyAM prArthanAyAnjcAbhyAM sarvvaviSayE svaprArthanIyam IzvarAya nivEdayata|
khrISTasya dAsO yO yuSmaddEzIya ipaphrAH sa yuSmAn namaskAraM jnjApayati yUyanjcEzvarasya sarvvasmin manO'bhilASE yat siddhAH pUrNAzca bhavEta tadarthaM sa nityaM prArthanayA yuSmAkaM kRtE yatatE|
yUyaM prArthanAyAM nityaM pravarttadhvaM dhanyavAdaM kurvvantastatra prabuddhAstiSThata ca|