लूका 17:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmAnahaM vacmi tasyAM rAtrau zayyaikagatayO rlOkayOrEkO dhAriSyatE parastyakSyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari युष्मानहं वच्मि तस्यां रात्रौ शय्यैकगतयो र्लोकयोरेको धारिष्यते परस्त्यक्ष्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মানহং ৱচ্মি তস্যাং ৰাত্ৰৌ শয্যৈকগতযো ৰ্লোকযোৰেকো ধাৰিষ্যতে পৰস্ত্যক্ষ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মানহং ৱচ্মি তস্যাং রাত্রৌ শয্যৈকগতযো র্লোকযোরেকো ধারিষ্যতে পরস্ত্যক্ষ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မာနဟံ ဝစ္မိ တသျာံ ရာတြော် ၑယျဲကဂတယော ရ္လောကယောရေကော ဓာရိၐျတေ ပရသ္တျက္ၐျတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્માનહં વચ્મિ તસ્યાં રાત્રૌ શય્યૈકગતયો ર્લોકયોરેકો ધારિષ્યતે પરસ્ત્યક્ષ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmAnahaM vacmi tasyAM rAtrau zayyaikagatayo rlokayoreko dhAriSyate parastyakSyate| |
pazyata ghaTanAtaH pUrvvaM sarvvakAryyasya vArttAM yuSmabhyamadAm, yUyaM sAvadhAnAstiSThata|
tadA pitaraH pratibabhASE, yadyapi sarvvESAM pratyUhO bhavati tathApi mama naiva bhaviSyati|
tataH sa lOkAn uvAca, saMkIrNadvArENa pravESTuM yataghvaM, yatOhaM yuSmAn vadAmi, bahavaH pravESTuM cESTiSyantE kintu na zakSyanti|
yuSmAnahaM vadAmi tathA na kintu manaHsu na parAvarttitESu yUyamapi tathA naMkSyatha|
yuSmAnahaM vadAmi tathA na kintu manaHsu na parivarttitESu yUyamapi tathA naMkSyatha|
yaH prANAn rakSituM cESTiSyatE sa prANAn hArayiSyati yastu prANAn hArayiSyati saEva prANAn rakSiSyati|
prabhu rbhaktAn parIkSAd uddharttuM vicAradinanjca yAvad daNPyAmAnAn adhArmmikAn rOddhuM pArayati,