yaH svaprANAnavati, sa tAn hArayiSyatE, yastu matkRtE svaprANAn hArayati, sa tAnavati|
लूका 17:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yaH prANAn rakSituM cESTiSyatE sa prANAn hArayiSyati yastu prANAn hArayiSyati saEva prANAn rakSiSyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यः प्राणान् रक्षितुं चेष्टिष्यते स प्राणान् हारयिष्यति यस्तु प्राणान् हारयिष्यति सएव प्राणान् रक्षिष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যঃ প্ৰাণান্ ৰক্ষিতুং চেষ্টিষ্যতে স প্ৰাণান্ হাৰযিষ্যতি যস্তু প্ৰাণান্ হাৰযিষ্যতি সএৱ প্ৰাণান্ ৰক্ষিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যঃ প্রাণান্ রক্ষিতুং চেষ্টিষ্যতে স প্রাণান্ হারযিষ্যতি যস্তু প্রাণান্ হারযিষ্যতি সএৱ প্রাণান্ রক্ষিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယး ပြာဏာန် ရက္ၐိတုံ စေၐ္ဋိၐျတေ သ ပြာဏာန် ဟာရယိၐျတိ ယသ္တု ပြာဏာန် ဟာရယိၐျတိ သဧဝ ပြာဏာန် ရက္ၐိၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યઃ પ્રાણાન્ રક્ષિતું ચેષ્ટિષ્યતે સ પ્રાણાન્ હારયિષ્યતિ યસ્તુ પ્રાણાન્ હારયિષ્યતિ સએવ પ્રાણાન્ રક્ષિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yaH prANAn rakSituM ceSTiSyate sa prANAn hArayiSyati yastu prANAn hArayiSyati saeva prANAn rakSiSyati| |
yaH svaprANAnavati, sa tAn hArayiSyatE, yastu matkRtE svaprANAn hArayati, sa tAnavati|
yatO yaH prANAn rakSitumicchati, sa tAn hArayiSyati, kintu yO madarthaM nijaprANAn hArayati, sa tAn prApsyati|
yuSmAnahaM vacmi tasyAM rAtrau zayyaikagatayO rlOkayOrEkO dhAriSyatE parastyakSyatE|
yO janEा nijaprANAn priyAn jAnAti sa tAn hArayiSyati kintu yEा jana ihalOkE nijaprANAn apriyAn jAnAti sEाnantAyuH prAptuM tAn rakSiSyati|
tvayA yO yaH klEzaH sOPhavyastasmAt mA bhaiSIH pazya zayatAnO yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSEpsyati daza dinAni yAvat klEzO yuSmAsu varttiSyatE ca| tvaM mRtyuparyyantaM vizvAsyO bhava tEnAhaM jIvanakirITaM tubhyaM dAsyAmi|