ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 17:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yaH prANAn rakSituM cESTiSyatE sa prANAn hArayiSyati yastu prANAn hArayiSyati saEva prANAn rakSiSyati|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यः प्राणान् रक्षितुं चेष्टिष्यते स प्राणान् हारयिष्यति यस्तु प्राणान् हारयिष्यति सएव प्राणान् रक्षिष्यति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যঃ প্ৰাণান্ ৰক্ষিতুং চেষ্টিষ্যতে স প্ৰাণান্ হাৰযিষ্যতি যস্তু প্ৰাণান্ হাৰযিষ্যতি সএৱ প্ৰাণান্ ৰক্ষিষ্যতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যঃ প্রাণান্ রক্ষিতুং চেষ্টিষ্যতে স প্রাণান্ হারযিষ্যতি যস্তু প্রাণান্ হারযিষ্যতি সএৱ প্রাণান্ রক্ষিষ্যতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယး ပြာဏာန် ရက္ၐိတုံ စေၐ္ဋိၐျတေ သ ပြာဏာန် ဟာရယိၐျတိ ယသ္တု ပြာဏာန် ဟာရယိၐျတိ သဧဝ ပြာဏာန် ရက္ၐိၐျတိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યઃ પ્રાણાન્ રક્ષિતું ચેષ્ટિષ્યતે સ પ્રાણાન્ હારયિષ્યતિ યસ્તુ પ્રાણાન્ હારયિષ્યતિ સએવ પ્રાણાન્ રક્ષિષ્યતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yaH prANAn rakSituM ceSTiSyate sa prANAn hArayiSyati yastu prANAn hArayiSyati saeva prANAn rakSiSyati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 17:33
7 अन्तरसन्दर्भाः  

yaH svaprANAnavati, sa tAn hArayiSyatE, yastu matkRtE svaprANAn hArayati, sa tAnavati|


yatO yaH prANAn rakSitumicchati, sa tAn hArayiSyati, kintu yO madarthaM nijaprANAn hArayati, sa tAn prApsyati|


yuSmAnahaM vacmi tasyAM rAtrau zayyaikagatayO rlOkayOrEkO dhAriSyatE parastyakSyatE|


yO janEा nijaprANAn priyAn jAnAti sa tAn hArayiSyati kintu yEा jana ihalOkE nijaprANAn apriyAn jAnAti sEाnantAyuH prAptuM tAn rakSiSyati|


tvayA yO yaH klEzaH sOPhavyastasmAt mA bhaiSIH pazya zayatAnO yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSEpsyati daza dinAni yAvat klEzO yuSmAsu varttiSyatE ca| tvaM mRtyuparyyantaM vizvAsyO bhava tEnAhaM jIvanakirITaM tubhyaM dAsyAmi|