mAnuSO yadi sarvvaM jagat labhatE nijapraNAn hArayati, tarhi tasya kO lAbhaH? manujO nijaprANAnAM vinimayEna vA kiM dAtuM zaknOti?
लूका 17:31 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yadi kazcid gRhOpari tiSThati tarhi sa gRhamadhyAt kimapi dravyamAnEtum avaruhya naitu; yazca kSEtrE tiSThati sOpi vyAghuTya nAyAtu| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा यदि कश्चिद् गृहोपरि तिष्ठति तर्हि स गृहमध्यात् किमपि द्रव्यमानेतुम् अवरुह्य नैतु; यश्च क्षेत्रे तिष्ठति सोपि व्याघुट्य नायातु। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যদি কশ্চিদ্ গৃহোপৰি তিষ্ঠতি তৰ্হি স গৃহমধ্যাৎ কিমপি দ্ৰৱ্যমানেতুম্ অৱৰুহ্য নৈতু; যশ্চ ক্ষেত্ৰে তিষ্ঠতি সোপি ৱ্যাঘুট্য নাযাতু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যদি কশ্চিদ্ গৃহোপরি তিষ্ঠতি তর্হি স গৃহমধ্যাৎ কিমপি দ্রৱ্যমানেতুম্ অৱরুহ্য নৈতু; যশ্চ ক্ষেত্রে তিষ্ঠতি সোপি ৱ্যাঘুট্য নাযাতু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယဒိ ကၑ္စိဒ် ဂၖဟောပရိ တိၐ္ဌတိ တရှိ သ ဂၖဟမဓျာတ် ကိမပိ ဒြဝျမာနေတုမ် အဝရုဟျ နဲတု; ယၑ္စ က္ၐေတြေ တိၐ္ဌတိ သောပိ ဝျာဃုဋျ နာယာတု၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યદિ કશ્ચિદ્ ગૃહોપરિ તિષ્ઠતિ તર્હિ સ ગૃહમધ્યાત્ કિમપિ દ્રવ્યમાનેતુમ્ અવરુહ્ય નૈતુ; યશ્ચ ક્ષેત્રે તિષ્ઠતિ સોપિ વ્યાઘુટ્ય નાયાતુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yadi kazcid gRhopari tiSThati tarhi sa gRhamadhyAt kimapi dravyamAnetum avaruhya naitu; yazca kSetre tiSThati sopi vyAghuTya nAyAtu| |
mAnuSO yadi sarvvaM jagat labhatE nijapraNAn hArayati, tarhi tasya kO lAbhaH? manujO nijaprANAnAM vinimayEna vA kiM dAtuM zaknOti?
aparam ahaM yuSmabhyaM tathyaM kathayAmi, kiM bhakSiSyAmaH? kiM pAsyAmaH? iti prANadhAraNAya mA cintayata; kiM paridhAsyAmaH? iti kAyarakSaNAya na cintayata; bhakSyAt prANA vasanAnjca vapUMSi kiM zrESThANi na hi?
tadA yihUdAdEzasthA lOkAH parvvataM palAyantAM, yE ca nagarE tiSThanti tE dEzAntaraM palAyantA, yE ca grAmE tiSThanti tE nagaraM na pravizantu,