anantaraM yIzurIzvarasya mandiraM pravizya tanmadhyAt krayavikrayiNO vahizcakAra; vaNijAM mudrAsanAnI kapOtavikrayiNAnjcasanAnI ca nyuvjayAmAsa|
लूका 17:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script itthaM lOTO varttamAnakAlEpi yathA lOkA bhOjanapAnakrayavikrayarOpaNagRhanirmmANakarmmasu prAvarttanta, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इत्थं लोटो वर्त्तमानकालेपि यथा लोका भोजनपानक्रयविक्रयरोपणगृहनिर्म्माणकर्म्मसु प्रावर्त्तन्त, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্থং লোটো ৱৰ্ত্তমানকালেপি যথা লোকা ভোজনপানক্ৰযৱিক্ৰযৰোপণগৃহনিৰ্ম্মাণকৰ্ম্মসু প্ৰাৱৰ্ত্তন্ত, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্থং লোটো ৱর্ত্তমানকালেপি যথা লোকা ভোজনপানক্রযৱিক্রযরোপণগৃহনির্ম্মাণকর্ম্মসু প্রাৱর্ত্তন্ত, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတ္ထံ လောဋော ဝရ္တ္တမာနကာလေပိ ယထာ လောကာ ဘောဇနပါနကြယဝိကြယရောပဏဂၖဟနိရ္မ္မာဏကရ္မ္မသု ပြာဝရ္တ္တန္တ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્થં લોટો વર્ત્તમાનકાલેપિ યથા લોકા ભોજનપાનક્રયવિક્રયરોપણગૃહનિર્મ્માણકર્મ્મસુ પ્રાવર્ત્તન્ત, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script itthaM loTo varttamAnakAlepi yathA lokA bhojanapAnakrayavikrayaropaNagRhanirmmANakarmmasu prAvarttanta, |
anantaraM yIzurIzvarasya mandiraM pravizya tanmadhyAt krayavikrayiNO vahizcakAra; vaNijAM mudrAsanAnI kapOtavikrayiNAnjcasanAnI ca nyuvjayAmAsa|
yAvatkAlaM nOhO mahApOtaM nArOhad AplAvivAryyEtya sarvvaM nAnAzayacca tAvatkAlaM yathA lOkA abhunjjatApivan vyavahan vyavAhayaMzca;
kintu yadA lOT sidOmO nirjagAma tadA nabhasaH sagandhakAgnivRSTi rbhUtvA sarvvaM vyanAzayat