yatO yathA vidyut pUrvvadizO nirgatya pazcimadizaM yAvat prakAzatE, tathA mAnuSaputrasyApyAgamanaM bhaviSyati|
लूका 17:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatastaPid yathAkAzaikadizyudiya tadanyAmapi dizaM vyApya prakAzatE tadvat nijadinE manujasUnuH prakAziSyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतस्तडिद् यथाकाशैकदिश्युदिय तदन्यामपि दिशं व्याप्य प्रकाशते तद्वत् निजदिने मनुजसूनुः प्रकाशिष्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতস্তডিদ্ যথাকাশৈকদিশ্যুদিয তদন্যামপি দিশং ৱ্যাপ্য প্ৰকাশতে তদ্ৱৎ নিজদিনে মনুজসূনুঃ প্ৰকাশিষ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতস্তডিদ্ যথাকাশৈকদিশ্যুদিয তদন্যামপি দিশং ৱ্যাপ্য প্রকাশতে তদ্ৱৎ নিজদিনে মনুজসূনুঃ প্রকাশিষ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတသ္တဍိဒ် ယထာကာၑဲကဒိၑျုဒိယ တဒနျာမပိ ဒိၑံ ဝျာပျ ပြကာၑတေ တဒွတ် နိဇဒိနေ မနုဇသူနုး ပြကာၑိၐျတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતસ્તડિદ્ યથાકાશૈકદિશ્યુદિય તદન્યામપિ દિશં વ્યાપ્ય પ્રકાશતે તદ્વત્ નિજદિને મનુજસૂનુઃ પ્રકાશિષ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yatastaDid yathAkAzaikadizyudiya tadanyAmapi dizaM vyApya prakAzate tadvat nijadine manujasUnuH prakAziSyate| |
yatO yathA vidyut pUrvvadizO nirgatya pazcimadizaM yAvat prakAzatE, tathA mAnuSaputrasyApyAgamanaM bhaviSyati|
tadAnIm AkAzamadhyE manujasutasya lakSma darziSyatE, tatO nijaparAkramENa mahAtEjasA ca mEghArUPhaM manujasutaM nabhasAgacchantaM vilOkya pRthivyAH sarvvavaMzIyA vilapiSyanti|
yadA manujasutaH pavitradUtAn sagginaH kRtvA nijaprabhAvEnAgatya nijatEjOmayE siMhAsanE nivEkSyati,
yIzuH pratyavadat, tvaM satyamuktavAn; ahaM yuSmAn tathyaM vadAmi, itaHparaM manujasutaM sarvvazaktimatO dakSiNapArzvE sthAtuM gagaNasthaM jaladharAnAruhyAyAntaM vIkSadhvE|
aparaM manujAH pradIpAn prajvAlya drONAdhO na sthApayanti, kintu dIpAdhArOparyyEva sthApayanti, tEna tE dIpA gEhasthitAn sakalAn prakAzayanti|
aparam asmAkaM prabhO ryIzukhrISTasya divasE yUyaM yannirddOSA bhavEta tadarthaM saEva yAvadantaM yuSmAn susthirAn kariSyati|
yatO rAtrau yAdRk taskarastAdRk prabhO rdinam upasthAsyatIti yUyaM svayamEva samyag jAnItha|
prabhEstad dinaM prAyENOpasthitam iti yadi kazcid AtmanA vAcA vA patrENa vAsmAkam AdEzaM kalpayan yuSmAn gadati tarhi yUyaM tEna canjcalamanasa udvignAzca na bhavata|
tasmin dUrIkRtE sa vidharmmyudESyati kintu prabhu ryIzuH svamukhapavanEna taM vidhvaMsayiSyati nijOpasthitEstEjasA vinAzayiSyati ca|
yUyamapi dhairyyamAlambya svAntaHkaraNAni sthirIkuruta, yataH prabhOrupasthitiH samIpavarttinyabhavat|
kintu kSapAyAM caura iva prabhO rdinam AgamiSyati tasmin mahAzabdEna gaganamaNPalaM lOpsyatE mUlavastUni ca tApEna galiSyantE pRthivI tanmadhyasthitAni karmmANi ca dhakSyantE|