tadAnIM yIzuH pratyavOcat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH sO'nvamanyata|
लूका 17:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa tAn dRSTvA jagAda, yUyaM yAjakAnAM samIpE svAn darzayata, tatastE gacchantO rOgAt pariSkRtAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स तान् दृष्ट्वा जगाद, यूयं याजकानां समीपे स्वान् दर्शयत, ततस्ते गच्छन्तो रोगात् परिष्कृताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স তান্ দৃষ্ট্ৱা জগাদ, যূযং যাজকানাং সমীপে স্ৱান্ দৰ্শযত, ততস্তে গচ্ছন্তো ৰোগাৎ পৰিষ্কৃতাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স তান্ দৃষ্ট্ৱা জগাদ, যূযং যাজকানাং সমীপে স্ৱান্ দর্শযত, ততস্তে গচ্ছন্তো রোগাৎ পরিষ্কৃতাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ တာန် ဒၖၐ္ဋွာ ဇဂါဒ, ယူယံ ယာဇကာနာံ သမီပေ သွာန် ဒရ္ၑယတ, တတသ္တေ ဂစ္ဆန္တော ရောဂါတ် ပရိၐ္ကၖတား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ તાન્ દૃષ્ટ્વા જગાદ, યૂયં યાજકાનાં સમીપે સ્વાન્ દર્શયત, તતસ્તે ગચ્છન્તો રોગાત્ પરિષ્કૃતાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa tAn dRSTvA jagAda, yUyaM yAjakAnAM samIpe svAn darzayata, tataste gacchanto rogAt pariSkRtAH| |
tadAnIM yIzuH pratyavOcat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH sO'nvamanyata|
pazcAt sa tamAjnjApayAmAsa kathAmimAM kasmaicid akathayitvA yAjakasya samIpanjca gatvA svaM darzaya, lOkEbhyO nijapariSkRtatvasya pramANadAnAya mUsAjnjAnusArENa dravyamutmRjasva ca|
pazcAt tatpagkEna tasyAndhasya nEtrE pralipya tamityAdizat gatvA zilOhE 'rthAt prEritanAmni sarasi snAhi| tatOndhO gatvA tatrAsnAt tataH prannacakSu rbhUtvA vyAghuTyAgAt|