ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 17:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

dUrE tiSThanata uccai rvaktumArEbhirE, hE prabhO yIzO dayasvAsmAn|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

दूरे तिष्ठनत उच्चै र्वक्तुमारेभिरे, हे प्रभो यीशो दयस्वास्मान्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

দূৰে তিষ্ঠনত উচ্চৈ ৰ্ৱক্তুমাৰেভিৰে, হে প্ৰভো যীশো দযস্ৱাস্মান্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

দূরে তিষ্ঠনত উচ্চৈ র্ৱক্তুমারেভিরে, হে প্রভো যীশো দযস্ৱাস্মান্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဒူရေ တိၐ္ဌနတ ဥစ္စဲ ရွက္တုမာရေဘိရေ, ဟေ ပြဘော ယီၑော ဒယသွာသ္မာန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

દૂરે તિષ્ઠનત ઉચ્ચૈ ર્વક્તુમારેભિરે, હે પ્રભો યીશો દયસ્વાસ્માન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

dUre tiSThanata uccai rvaktumArebhire, he prabho yIzo dayasvAsmAn|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 17:13
7 अन्तरसन्दर्भाः  

tadA tatsImAtaH kAcit kinAnIyA yOSid Agatya tamuccairuvAca, hE prabhO dAyUdaH santAna, mamaikA duhitAstE sA bhUtagrastA satI mahAklEzaM prApnOti mama dayasva|


tataH paraM yIzustasmAt sthAnAd yAtrAM cakAra; tadA hE dAyUdaH santAna, asmAn dayasva, iti vadantau dvau janAvandhau prOcairAhUyantau tatpazcAd vavrajatuH|


bhUtOyaM taM nAzayituM bahuvArAn vahnau jalE ca nyakSipat kintu yadi bhavAna kimapi karttAM zaknOti tarhi dayAM kRtvAsmAn upakarOtu|


tataH sa tAn dRSTvA jagAda, yUyaM yAjakAnAM samIpE svAn darzayata, tatastE gacchantO rOgAt pariSkRtAH|


tataH zimOna babhASE, hE gurO yadyapi vayaM kRtsnAM yAminIM parizramya matsyaikamapi na prAptAstathApi bhavatO nidEzatO jAlaM kSipAmaH|