tadA sa uktavAn, hE pitastarhi tvAM nivEdayAmi mama pitu rgEhE yE mama panjca bhrAtaraH santi
लूका 16:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tE yathaitad yAtanAsthAnaM nAyAsyanti tathA mantraNAM dAtuM tESAM samIpam iliyAsaraM prEraya| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ते यथैतद् यातनास्थानं नायास्यन्ति तथा मन्त्रणां दातुं तेषां समीपम् इलियासरं प्रेरय। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তে যথৈতদ্ যাতনাস্থানং নাযাস্যন্তি তথা মন্ত্ৰণাং দাতুং তেষাং সমীপম্ ইলিযাসৰং প্ৰেৰয| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তে যথৈতদ্ যাতনাস্থানং নাযাস্যন্তি তথা মন্ত্রণাং দাতুং তেষাং সমীপম্ ইলিযাসরং প্রেরয| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေ ယထဲတဒ် ယာတနာသ္ထာနံ နာယာသျန္တိ တထာ မန္တြဏာံ ဒါတုံ တေၐာံ သမီပမ် ဣလိယာသရံ ပြေရယ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તે યથૈતદ્ યાતનાસ્થાનં નાયાસ્યન્તિ તથા મન્ત્રણાં દાતું તેષાં સમીપમ્ ઇલિયાસરં પ્રેરય| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script te yathaitad yAtanAsthAnaM nAyAsyanti tathA mantraNAM dAtuM teSAM samIpam iliyAsaraM preraya| |
tadA sa uktavAn, hE pitastarhi tvAM nivEdayAmi mama pitu rgEhE yE mama panjca bhrAtaraH santi
jIvitamRtObhayalOkAnAM vicAraM karttum IzvarO yaM niyuktavAn sa Eva sa janaH, imAM kathAM pracArayituM tasmin pramANaM dAtunjca sO'smAn AjnjApayat|
sIlatImathiyayO rmAkidaniyAdEzAt samEtayOH satOH paula uttaptamanA bhUtvA yIzurIzvarENAbhiSiktO bhavatIti pramANaM yihUdIyAnAM samIpE prAdAt|
EtadanyAbhi rbahukathAbhiH pramANaM datvAkathayat EtEbhyO vipathagAmibhyO varttamAnalOkEbhyaH svAn rakSata|
kintu mayA bandhanaM klEzazca bhOktavya iti pavitra AtmA nagarE nagarE pramANaM dadAti|
tathApi taM klEzamahaM tRNAya na manyE; IzvarasyAnugrahaviSayakasya susaMvAdasya pramANaM dAtuM, prabhO ryIzOH sakAzAda yasyAH sEvAyAH bhAraM prApnavaM tAM sEvAM sAdhayituM sAnandaM svamArgaM samApayituुnjca nijaprANAnapi priyAn na manyE|
rAtrO prabhustasya samIpE tiSThan kathitavAn hE paula nirbhayO bhava yathA yirUzAlamnagarE mayi sAkSyaM dattavAn tathA rOmAnagarEpi tvayA dAtavyam|
tathApi khrISTO duHkhaM bhuktvA sarvvESAM pUrvvaM zmazAnAd utthAya nijadEzIyAnAM bhinnadEzIyAnAnjca samIpE dIptiM prakAzayiSyati
taistadartham Ekasmin dinE nirUpitE tasmin dinE bahava Ekatra militvA paulasya vAsagRham Agacchan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviSyadvAdinAM granthEbhyazca yIzOH kathAm utthApya Izvarasya rAjyE pramANaM datvA tESAM pravRttiM janayituM cESTitavAn|
anEna prakArENa tau sAkSyaM dattvA prabhOH kathAM pracArayantau zOmirONIyAnAm anEkagrAmESu susaMvAdanjca pracArayantau yirUzAlamnagaraM parAvRtya gatau|
aparaM yaH kazcit chinnatvag bhavati sa kRtsnavyavasthAyAH pAlanam IzvarAya dhArayatIti pramANaM dadAmi|
yuSmAn ahaM prabhunEdaM bravImyAdizAmi ca, anyE bhinnajAtIyA iva yUyaM pUna rmAcarata|
aparanjca yadvat pitA svabAlakAn tadvad vayaM yuSmAkam EkaikaM janam upadiSTavantaH sAntvitavantazca,
Etasmin viSayE kO'pyatyAcArI bhUtvA svabhrAtaraM na vanjcayatu yatO'smAbhiH pUrvvaM yathOktaM pramANIkRtanjca tathaiva prabhurEtAdRzAnAM karmmaNAM samucitaM phalaM dAsyati|