atO yuSmAnahaM vadAmi, vyabhicAraM vinA yO nijajAyAM tyajEt anyAnjca vivahEt, sa paradArAn gacchati; yazca tyaktAM nArIM vivahati sOpi paradArESu ramatE|
लूका 16:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yaH kazcit svIyAM bhAryyAM vihAya striyamanyAM vivahati sa paradArAn gacchati, yazca tA tyaktAM nArIM vivahati sOpi paradArAna gacchati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यः कश्चित् स्वीयां भार्य्यां विहाय स्त्रियमन्यां विवहति स परदारान् गच्छति, यश्च ता त्यक्तां नारीं विवहति सोपि परदारान गच्छति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যঃ কশ্চিৎ স্ৱীযাং ভাৰ্য্যাং ৱিহায স্ত্ৰিযমন্যাং ৱিৱহতি স পৰদাৰান্ গচ্ছতি, যশ্চ তা ত্যক্তাং নাৰীং ৱিৱহতি সোপি পৰদাৰান গচ্ছতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যঃ কশ্চিৎ স্ৱীযাং ভার্য্যাং ৱিহায স্ত্রিযমন্যাং ৱিৱহতি স পরদারান্ গচ্ছতি, যশ্চ তা ত্যক্তাং নারীং ৱিৱহতি সোপি পরদারান গচ্ছতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယး ကၑ္စိတ် သွီယာံ ဘာရျျာံ ဝိဟာယ သ္တြိယမနျာံ ဝိဝဟတိ သ ပရဒါရာန် ဂစ္ဆတိ, ယၑ္စ တာ တျက္တာံ နာရီံ ဝိဝဟတိ သောပိ ပရဒါရာန ဂစ္ဆတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યઃ કશ્ચિત્ સ્વીયાં ભાર્ય્યાં વિહાય સ્ત્રિયમન્યાં વિવહતિ સ પરદારાન્ ગચ્છતિ, યશ્ચ તા ત્યક્તાં નારીં વિવહતિ સોપિ પરદારાન ગચ્છતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yaH kazcit svIyAM bhAryyAM vihAya striyamanyAM vivahati sa paradArAn gacchati, yazca tA tyaktAM nArIM vivahati sopi paradArAna gacchati| |
atO yuSmAnahaM vadAmi, vyabhicAraM vinA yO nijajAyAM tyajEt anyAnjca vivahEt, sa paradArAn gacchati; yazca tyaktAM nArIM vivahati sOpi paradArESu ramatE|
EkO dhanI manuSyaH zuklAni sUkSmANi vastrANi paryyadadhAt pratidinaM paritOSarUpENAbhuMktApivacca|
bhAryyAyAH svadEhE svatvaM nAsti bhartturEva, tadvad bhartturapi svadEhE svatvaM nAsti bhAryyAyA Eva|