tadAnIM yIzustamavOcat, dUrIbhava pratAraka, likhitamidam AstE, "tvayA nijaH prabhuH paramEzvaraH praNamyaH kEvalaH sa sEvyazca|"
लूका 16:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kOpi dAsa ubhau prabhU sEvituM na zaknOti, yata Ekasmin prIyamANO'nyasminnaprIyatE yadvA EkaM janaM samAdRtya tadanyaM tucchIkarOti tadvad yUyamapi dhanEzvarau sEvituM na zaknutha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari कोपि दास उभौ प्रभू सेवितुं न शक्नोति, यत एकस्मिन् प्रीयमाणोऽन्यस्मिन्नप्रीयते यद्वा एकं जनं समादृत्य तदन्यं तुच्छीकरोति तद्वद् यूयमपि धनेश्वरौ सेवितुं न शक्नुथ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কোপি দাস উভৌ প্ৰভূ সেৱিতুং ন শক্নোতি, যত একস্মিন্ প্ৰীযমাণোঽন্যস্মিন্নপ্ৰীযতে যদ্ৱা একং জনং সমাদৃত্য তদন্যং তুচ্ছীকৰোতি তদ্ৱদ্ যূযমপি ধনেশ্ৱৰৌ সেৱিতুং ন শক্নুথ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কোপি দাস উভৌ প্রভূ সেৱিতুং ন শক্নোতি, যত একস্মিন্ প্রীযমাণোঽন্যস্মিন্নপ্রীযতে যদ্ৱা একং জনং সমাদৃত্য তদন্যং তুচ্ছীকরোতি তদ্ৱদ্ যূযমপি ধনেশ্ৱরৌ সেৱিতুং ন শক্নুথ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကောပိ ဒါသ ဥဘော် ပြဘူ သေဝိတုံ န ၑက္နောတိ, ယတ ဧကသ္မိန် ပြီယမာဏော'နျသ္မိန္နပြီယတေ ယဒွါ ဧကံ ဇနံ သမာဒၖတျ တဒနျံ တုစ္ဆီကရောတိ တဒွဒ် ယူယမပိ ဓနေၑွရော် သေဝိတုံ န ၑက္နုထ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કોપિ દાસ ઉભૌ પ્રભૂ સેવિતું ન શક્નોતિ, યત એકસ્મિન્ પ્રીયમાણોઽન્યસ્મિન્નપ્રીયતે યદ્વા એકં જનં સમાદૃત્ય તદન્યં તુચ્છીકરોતિ તદ્વદ્ યૂયમપિ ધનેશ્વરૌ સેવિતું ન શક્નુથ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kopi dAsa ubhau prabhU sevituM na zaknoti, yata ekasmin prIyamANo'nyasminnaprIyate yadvA ekaM janaM samAdRtya tadanyaM tucchIkaroti tadvad yUyamapi dhanezvarau sevituM na zaknutha| |
tadAnIM yIzustamavOcat, dUrIbhava pratAraka, likhitamidam AstE, "tvayA nijaH prabhuH paramEzvaraH praNamyaH kEvalaH sa sEvyazca|"
kOpi manujO dvau prabhU sEvituM na zaknOti, yasmAd EkaM saMmanya tadanyaM na sammanyatE, yadvA Ekatra manO nidhAya tadanyam avamanyatE; tathA yUyamapIzvaraM lakSmInjcEtyubhE sEvituM na zaknutha|
ataH kAraNAd yO mama sapakSO na sa vipakSaH, yO mayA saha na saMgRhlAti sa vikirati|
yaH kazcin mama samIpam Agatya svasya mAtA pitA patnI santAnA bhrAtarO bhagimyO nijaprANAzca, EtEbhyaH sarvvEbhyO mayyadhikaM prEma na karOti, sa mama ziSyO bhavituM na zakSyati|
yadi ca paradhanEna yUyam avizvAsyA bhavatha tarhi yuSmAkaM svakIyadhanaM yuSmabhyaM kO dAsyati?
atO vadAmi yUyamapyayathArthEna dhanEna mitrANi labhadhvaM tatO yuSmAsu padabhraSTESvapi tAni cirakAlam AzrayaM dAsyanti|
hE vyabhicAriNO vyabhicAriNyazca, saMsArasya yat maitryaM tad Izvarasya zAtravamiti yUyaM kiM na jAnItha? ata Eva yaH kazcit saMsArasya mitraM bhavitum abhilaSati sa EvEzvarasya zatru rbhavati|