kintu tava yaH putrO vEzyAgamanAdibhistava sampattim apavyayitavAn tasminnAgatamAtrE tasyaiva nimittaM puSTaM gOvatsaM mAritavAn|
लूका 15:31 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA tasya pitAvOcat, hE putra tvaM sarvvadA mayA sahAsi tasmAn mama yadyadAstE tatsarvvaM tava| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा तस्य पितावोचत्, हे पुत्र त्वं सर्व्वदा मया सहासि तस्मान् मम यद्यदास्ते तत्सर्व्वं तव। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তস্য পিতাৱোচৎ, হে পুত্ৰ ৎৱং সৰ্ৱ্ৱদা মযা সহাসি তস্মান্ মম যদ্যদাস্তে তৎসৰ্ৱ্ৱং তৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তস্য পিতাৱোচৎ, হে পুত্র ৎৱং সর্ৱ্ৱদা মযা সহাসি তস্মান্ মম যদ্যদাস্তে তৎসর্ৱ্ৱং তৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တသျ ပိတာဝေါစတ်, ဟေ ပုတြ တွံ သရွွဒါ မယာ သဟာသိ တသ္မာန် မမ ယဒျဒါသ္တေ တတ္သရွွံ တဝ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તસ્ય પિતાવોચત્, હે પુત્ર ત્વં સર્વ્વદા મયા સહાસિ તસ્માન્ મમ યદ્યદાસ્તે તત્સર્વ્વં તવ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA tasya pitAvocat, he putra tvaM sarvvadA mayA sahAsi tasmAn mama yadyadAste tatsarvvaM tava| |
kintu tava yaH putrO vEzyAgamanAdibhistava sampattim apavyayitavAn tasminnAgatamAtrE tasyaiva nimittaM puSTaM gOvatsaM mAritavAn|
kintu tavAyaM bhrAtA mRtaH punarajIvId hAritazca bhUtvA prAptObhUt, EtasmAt kAraNAd utsavAnandau karttum ucitamasmAkam|
IzvarENa svIkIyalOkA apasAritA ahaM kim IdRzaM vAkyaM bravImi? tanna bhavatu yatO'hamapi binyAmInagOtrIya ibrAhImavaMzIya isrAyElIyalOkO'smi|
yatasta isrAyElasya vaMzA api ca dattakaputratvaM tEjO niyamO vyavasthAdAnaM mandirE bhajanaM pratijnjAH pitRpuruSagaNazcaitESu sarvvESu tESAm adhikArO'sti|