ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 15:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

pazcAt sa utthAya pituH samIpaM jagAma; tatastasya pitAtidUrE taM nirIkSya dayAnjcakrE, dhAvitvA tasya kaNThaM gRhItvA taM cucumba ca|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

पश्चात् स उत्थाय पितुः समीपं जगाम; ततस्तस्य पितातिदूरे तं निरीक्ष्य दयाञ्चक्रे, धावित्वा तस्य कण्ठं गृहीत्वा तं चुचुम्ब च।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পশ্চাৎ স উত্থায পিতুঃ সমীপং জগাম; ততস্তস্য পিতাতিদূৰে তং নিৰীক্ষ্য দযাঞ্চক্ৰে, ধাৱিৎৱা তস্য কণ্ঠং গৃহীৎৱা তং চুচুম্ব চ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পশ্চাৎ স উত্থায পিতুঃ সমীপং জগাম; ততস্তস্য পিতাতিদূরে তং নিরীক্ষ্য দযাঞ্চক্রে, ধাৱিৎৱা তস্য কণ্ঠং গৃহীৎৱা তং চুচুম্ব চ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပၑ္စာတ် သ ဥတ္ထာယ ပိတုး သမီပံ ဇဂါမ; တတသ္တသျ ပိတာတိဒူရေ တံ နိရီက္ၐျ ဒယာဉ္စကြေ, ဓာဝိတွာ တသျ ကဏ္ဌံ ဂၖဟီတွာ တံ စုစုမ္ဗ စ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પશ્ચાત્ સ ઉત્થાય પિતુઃ સમીપં જગામ; તતસ્તસ્ય પિતાતિદૂરે તં નિરીક્ષ્ય દયાઞ્ચક્રે, ધાવિત્વા તસ્ય કણ્ઠં ગૃહીત્વા તં ચુચુમ્બ ચ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

pazcAt sa utthAya pituH samIpaM jagAma; tatastasya pitAtidUre taM nirIkSya dayAJcakre, dhAvitvA tasya kaNThaM gRhItvA taM cucumba ca|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 15:20
22 अन्तरसन्दर्भाः  

tava putra_iti vikhyAtO bhavituM na yOgyOsmi ca, mAM tava vaitanikaM dAsaM kRtvA sthApaya|


tadA putra uvAca, hE pitar Izvarasya tava ca viruddhaM pApamakaravaM, tava putra_iti vikhyAtO bhavituM na yOgyOsmi ca|


yatO yuSmAkaM yuSmatsantAnAnAnjca dUrasthasarvvalOkAnAnjca nimittam arthAd asmAkaM prabhuH paramEzvarO yAvatO lAkAn AhvAsyati tESAM sarvvESAM nimittam ayamaggIkAra AstE|


kintvadhunA khrISTE yIzAvAzrayaM prApya purA dUravarttinO yUyaM khrISTasya zONitEna nikaTavarttinO'bhavata|


sa cAgatya dUravarttinO yuSmAn nikaTavarttinO 'smAMzca sandhE rmaggalavArttAM jnjApitavAn|