ahamutthAya pituH samIpaM gatvA kathAmEtAM vadiSyAmi, hE pitar Izvarasya tava ca viruddhaM pApamakaravam
लूका 15:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tava putra_iti vikhyAtO bhavituM na yOgyOsmi ca, mAM tava vaitanikaM dAsaM kRtvA sthApaya| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तव पुत्रइति विख्यातो भवितुं न योग्योस्मि च, मां तव वैतनिकं दासं कृत्वा स्थापय। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৱ পুত্ৰইতি ৱিখ্যাতো ভৱিতুং ন যোগ্যোস্মি চ, মাং তৱ ৱৈতনিকং দাসং কৃৎৱা স্থাপয| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তৱ পুত্রইতি ৱিখ্যাতো ভৱিতুং ন যোগ্যোস্মি চ, মাং তৱ ৱৈতনিকং দাসং কৃৎৱা স্থাপয| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဝ ပုတြဣတိ ဝိချာတော ဘဝိတုံ န ယောဂျောသ္မိ စ, မာံ တဝ ဝဲတနိကံ ဒါသံ ကၖတွာ သ္ထာပယ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તવ પુત્રઇતિ વિખ્યાતો ભવિતું ન યોગ્યોસ્મિ ચ, માં તવ વૈતનિકં દાસં કૃત્વા સ્થાપય| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tava putra_iti vikhyAto bhavituM na yogyosmi ca, mAM tava vaitanikaM dAsaM kRtvA sthApaya| |
ahamutthAya pituH samIpaM gatvA kathAmEtAM vadiSyAmi, hE pitar Izvarasya tava ca viruddhaM pApamakaravam
pazcAt sa utthAya pituH samIpaM jagAma; tatastasya pitAtidUrE taM nirIkSya dayAnjcakrE, dhAvitvA tasya kaNThaM gRhItvA taM cucumba ca|
tadA zimOnpitarastad vilOkya yIzOzcaraNayOH patitvA, hE prabhOhaM pApI narO mama nikaTAd bhavAn yAtu, iti kathitavAn|
Izvarasya samitiM prati daurAtmyAcaraNAd ahaM prEritanAma dharttum ayOgyastasmAt prEritAnAM madhyE kSudratamazcAsmi|
atO yUyam Izvarasya balavatkarasyAdhO namrIbhUya tiSThata tEna sa ucitasamayE yuSmAn uccIkariSyati|