tadvadahaM yuSmAn vyAharAmi, EkEna pApinA manasi parivarttitE, Izvarasya dUtAnAM madhyEpyAnandO jAyatE|
लूका 15:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca sa kathayAmAsa, kasyacid dvau putrAvAstAM, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च स कथयामास, कस्यचिद् द्वौ पुत्रावास्तां, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ স কথযামাস, কস্যচিদ্ দ্ৱৌ পুত্ৰাৱাস্তাং, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ স কথযামাস, কস্যচিদ্ দ্ৱৌ পুত্রাৱাস্তাং, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ သ ကထယာမာသ, ကသျစိဒ် ဒွေါ် ပုတြာဝါသ္တာံ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ સ કથયામાસ, કસ્યચિદ્ દ્વૌ પુત્રાવાસ્તાં, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca sa kathayAmAsa, kasyacid dvau putrAvAstAM, |
tadvadahaM yuSmAn vyAharAmi, EkEna pApinA manasi parivarttitE, Izvarasya dUtAnAM madhyEpyAnandO jAyatE|
tayOH kaniSThaH putraH pitrE kathayAmAsa, hE pitastava sampattyA yamaMzaM prApsyAmyahaM vibhajya taM dEhi, tataH pitA nijAM sampattiM vibhajya tAbhyAM dadau|