itthaM yIzu rmanujanivahAnAM sannidhAvupamAkathAbhirEtAnyAkhyAnAni kathitavAn upamAM vinA tEbhyaH kimapi kathAM nAkathayat|
लूका 14:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca pradhAnasthAnamanOnItatvakaraNaM vilOkya sa nimantritAn EtadupadEzakathAM jagAda, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च प्रधानस्थानमनोनीतत्वकरणं विलोक्य स निमन्त्रितान् एतदुपदेशकथां जगाद, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ প্ৰধানস্থানমনোনীতৎৱকৰণং ৱিলোক্য স নিমন্ত্ৰিতান্ এতদুপদেশকথাং জগাদ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ প্রধানস্থানমনোনীতৎৱকরণং ৱিলোক্য স নিমন্ত্রিতান্ এতদুপদেশকথাং জগাদ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ ပြဓာနသ္ထာနမနောနီတတွကရဏံ ဝိလောကျ သ နိမန္တြိတာန် ဧတဒုပဒေၑကထာံ ဇဂါဒ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ પ્રધાનસ્થાનમનોનીતત્વકરણં વિલોક્ય સ નિમન્ત્રિતાન્ એતદુપદેશકથાં જગાદ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca pradhAnasthAnamanonItatvakaraNaM vilokya sa nimantritAn etadupadezakathAM jagAda, |
itthaM yIzu rmanujanivahAnAM sannidhAvupamAkathAbhirEtAnyAkhyAnAni kathitavAn upamAM vinA tEbhyaH kimapi kathAM nAkathayat|
yE'dhyApakA dIrghaparicchadaM paridhAya bhramanti, haTTApaNayO rnamaskArE bhajanagEhasya prOccAsanE bhOjanagRhasya pradhAnasthAnE ca prIyantE
virOdhAd darpAd vA kimapi mA kuruta kintu namratayA svEbhyO'parAn viziSTAn manyadhvaM|
samitiM pratyahaM patraM likhitavAn kintu tESAM madhyE yO diyatriphiH pradhAnAyatE sO 'smAn na gRhlAti|