ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 14:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatastE kathAyA EtasyAH kimapi prativaktuM na zEkuH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततस्ते कथाया एतस्याः किमपि प्रतिवक्तुं न शेकुः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততস্তে কথাযা এতস্যাঃ কিমপি প্ৰতিৱক্তুং ন শেকুঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততস্তে কথাযা এতস্যাঃ কিমপি প্রতিৱক্তুং ন শেকুঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတသ္တေ ကထာယာ ဧတသျား ကိမပိ ပြတိဝက္တုံ န ၑေကုး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતસ્તે કથાયા એતસ્યાઃ કિમપિ પ્રતિવક્તું ન શેકુઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataste kathAyA etasyAH kimapi prativaktuM na zekuH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 14:6
6 अन्तरसन्दर्भाः  

taddinamArabhya taM kimapi vAkyaM praSTuM kasyApi sAhasO nAbhavat|


ESu vAkyESu kathitESu tasya vipakSAH salajjA jAtAH kintu tEna kRtasarvvamahAkarmmakAraNAt lOkanivahaH sAnandO'bhavat|


tasmAllOkAnAM sAkSAt tatkathAyAH kamapi dOSaM dhartumaprApya tE tasyOttarAd AzcaryyaM manyamAnA mauninastasthuH|


itaH paraM taM kimapi praSTaM tESAM pragalbhatA nAbhUt|


vipakSA yasmAt kimapyuttaram Apattinjca karttuM na zakSyanti tAdRzaM vAkpaTutvaM jnjAnanjca yuSmabhyaM dAsyAmi|


kintu stiphAnO jnjAnEna pavitrENAtmanA ca IdRzIM kathAM kathitavAn yasyAstE ApattiM karttuM nAzaknuvan|