yuyaM mEdinyAM lavaNarUpAH, kintu yadi lavaNasya lavaNatvam apayAti, tarhi tat kEna prakArENa svAduyuktaM bhaviSyati? tat kasyApi kAryyasyAyOgyatvAt kEvalaM bahiH prakSEptuM narANAM padatalEna dalayitunjca yOgyaM bhavati|
लूका 14:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script lavaNam uttamam iti satyaM, kintu yadi lavaNasya lavaNatvam apagacchati tarhi tat kathaM svAduyuktaM bhaviSyati? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari लवणम् उत्तमम् इति सत्यं, किन्तु यदि लवणस्य लवणत्वम् अपगच्छति तर्हि तत् कथं स्वादुयुक्तं भविष्यति? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script লৱণম্ উত্তমম্ ইতি সত্যং, কিন্তু যদি লৱণস্য লৱণৎৱম্ অপগচ্ছতি তৰ্হি তৎ কথং স্ৱাদুযুক্তং ভৱিষ্যতি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script লৱণম্ উত্তমম্ ইতি সত্যং, কিন্তু যদি লৱণস্য লৱণৎৱম্ অপগচ্ছতি তর্হি তৎ কথং স্ৱাদুযুক্তং ভৱিষ্যতি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script လဝဏမ် ဥတ္တမမ် ဣတိ သတျံ, ကိန္တု ယဒိ လဝဏသျ လဝဏတွမ် အပဂစ္ဆတိ တရှိ တတ် ကထံ သွာဒုယုက္တံ ဘဝိၐျတိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script લવણમ્ ઉત્તમમ્ ઇતિ સત્યં, કિન્તુ યદિ લવણસ્ય લવણત્વમ્ અપગચ્છતિ તર્હિ તત્ કથં સ્વાદુયુક્તં ભવિષ્યતિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script lavaNam uttamam iti satyaM, kintu yadi lavaNasya lavaNatvam apagacchati tarhi tat kathaM svAduyuktaM bhaviSyati? |
yuyaM mEdinyAM lavaNarUpAH, kintu yadi lavaNasya lavaNatvam apayAti, tarhi tat kEna prakArENa svAduyuktaM bhaviSyati? tat kasyApi kAryyasyAyOgyatvAt kEvalaM bahiH prakSEptuM narANAM padatalEna dalayitunjca yOgyaM bhavati|
yuSmAkam AlApaH sarvvadAnugrahasUcakO lavaNEna susvAduzca bhavatu yasmai yaduttaraM dAtavyaM tad yuSmAbhiravagamyatAM|