ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 14:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

lavaNam uttamam iti satyaM, kintu yadi lavaNasya lavaNatvam apagacchati tarhi tat kathaM svAduyuktaM bhaviSyati?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

लवणम् उत्तमम् इति सत्यं, किन्तु यदि लवणस्य लवणत्वम् अपगच्छति तर्हि तत् कथं स्वादुयुक्तं भविष्यति?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

লৱণম্ উত্তমম্ ইতি সত্যং, কিন্তু যদি লৱণস্য লৱণৎৱম্ অপগচ্ছতি তৰ্হি তৎ কথং স্ৱাদুযুক্তং ভৱিষ্যতি?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

লৱণম্ উত্তমম্ ইতি সত্যং, কিন্তু যদি লৱণস্য লৱণৎৱম্ অপগচ্ছতি তর্হি তৎ কথং স্ৱাদুযুক্তং ভৱিষ্যতি?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

လဝဏမ် ဥတ္တမမ် ဣတိ သတျံ, ကိန္တု ယဒိ လဝဏသျ လဝဏတွမ် အပဂစ္ဆတိ တရှိ တတ် ကထံ သွာဒုယုက္တံ ဘဝိၐျတိ?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

લવણમ્ ઉત્તમમ્ ઇતિ સત્યં, કિન્તુ યદિ લવણસ્ય લવણત્વમ્ અપગચ્છતિ તર્હિ તત્ કથં સ્વાદુયુક્તં ભવિષ્યતિ?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

lavaNam uttamam iti satyaM, kintu yadi lavaNasya lavaNatvam apagacchati tarhi tat kathaM svAduyuktaM bhaviSyati?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 14:34
4 अन्तरसन्दर्भाः  

yuyaM mEdinyAM lavaNarUpAH, kintu yadi lavaNasya lavaNatvam apayAti, tarhi tat kEna prakArENa svAduyuktaM bhaviSyati? tat kasyApi kAryyasyAyOgyatvAt kEvalaM bahiH prakSEptuM narANAM padatalEna dalayitunjca yOgyaM bhavati|


yuSmAkam AlApaH sarvvadAnugrahasUcakO lavaNEna susvAduzca bhavatu yasmai yaduttaraM dAtavyaM tad yuSmAbhiravagamyatAM|