yaH kazcin mama samIpam Agatya svasya mAtA pitA patnI santAnA bhrAtarO bhagimyO nijaprANAzca, EtEbhyaH sarvvEbhyO mayyadhikaM prEma na karOti, sa mama ziSyO bhavituM na zakSyati|
लूका 14:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadvad yuSmAkaM madhyE yaH kazcin madarthaM sarvvasvaM hAtuM na zaknOti sa mama ziSyO bhavituM na zakSyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तद्वद् युष्माकं मध्ये यः कश्चिन् मदर्थं सर्व्वस्वं हातुं न शक्नोति स मम शिष्यो भवितुं न शक्ष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদ্ৱদ্ যুষ্মাকং মধ্যে যঃ কশ্চিন্ মদৰ্থং সৰ্ৱ্ৱস্ৱং হাতুং ন শক্নোতি স মম শিষ্যো ভৱিতুং ন শক্ষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদ্ৱদ্ যুষ্মাকং মধ্যে যঃ কশ্চিন্ মদর্থং সর্ৱ্ৱস্ৱং হাতুং ন শক্নোতি স মম শিষ্যো ভৱিতুং ন শক্ষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒွဒ် ယုၐ္မာကံ မဓျေ ယး ကၑ္စိန် မဒရ္ထံ သရွွသွံ ဟာတုံ န ၑက္နောတိ သ မမ ၑိၐျော ဘဝိတုံ န ၑက္ၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદ્વદ્ યુષ્માકં મધ્યે યઃ કશ્ચિન્ મદર્થં સર્વ્વસ્વં હાતું ન શક્નોતિ સ મમ શિષ્યો ભવિતું ન શક્ષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadvad yuSmAkaM madhye yaH kazcin madarthaM sarvvasvaM hAtuM na zaknoti sa mama ziSyo bhavituM na zakSyati| |
yaH kazcin mama samIpam Agatya svasya mAtA pitA patnI santAnA bhrAtarO bhagimyO nijaprANAzca, EtEbhyaH sarvvEbhyO mayyadhikaM prEma na karOti, sa mama ziSyO bhavituM na zakSyati|
yadi na zaknOti tarhi ripAvatidUrE tiSThati sati nijadUtaM prESya sandhiM karttuM prArthayEta|
anantaraM sarvvAsu nausu tIram AnItAsu tE sarvvAn parityajya tasya pazcAdgAminO babhUvuH|
yatO dImA aihikasaMsAram IhamAnO mAM parityajya thiSalanIkIM gatavAn tathA krISki rgAlAtiyAM gatavAn tItazca dAlmAtiyAM gatavAn|
tathA misaradEzIyanidhibhyaH khrISTanimittAM nindAM mahatIM sampattiM mEnE yatO hEtOH sa puraskAradAnam apaikSata|