ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 14:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH sa vyavasthApakAn phirUzinazca papraccha, vizrAmavArE svAsthyaM karttavyaM na vA? tatastE kimapi na pratyUcuH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततः स व्यवस्थापकान् फिरूशिनश्च पप्रच्छ, विश्रामवारे स्वास्थ्यं कर्त्तव्यं न वा? ततस्ते किमपि न प्रत्यूचुः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ স ৱ্যৱস্থাপকান্ ফিৰূশিনশ্চ পপ্ৰচ্ছ, ৱিশ্ৰামৱাৰে স্ৱাস্থ্যং কৰ্ত্তৱ্যং ন ৱা? ততস্তে কিমপি ন প্ৰত্যূচুঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ স ৱ্যৱস্থাপকান্ ফিরূশিনশ্চ পপ্রচ্ছ, ৱিশ্রামৱারে স্ৱাস্থ্যং কর্ত্তৱ্যং ন ৱা? ততস্তে কিমপি ন প্রত্যূচুঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး သ ဝျဝသ္ထာပကာန် ဖိရူၑိနၑ္စ ပပြစ္ဆ, ဝိၑြာမဝါရေ သွာသ္ထျံ ကရ္တ္တဝျံ န ဝါ? တတသ္တေ ကိမပိ န ပြတျူစုး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ સ વ્યવસ્થાપકાન્ ફિરૂશિનશ્ચ પપ્રચ્છ, વિશ્રામવારે સ્વાસ્થ્યં કર્ત્તવ્યં ન વા? તતસ્તે કિમપિ ન પ્રત્યૂચુઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH sa vyavasthApakAn phirUzinazca papraccha, vizrAmavAre svAsthyaM karttavyaM na vA? tataste kimapi na pratyUcuH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 14:3
10 अन्तरसन्दर्भाः  

tatO yIzum apavadituM mAnuSAH papracchuH, vizrAmavArE nirAmayatvaM karaNIyaM na vA?


tad vilOkya phirUzinO yIzuM jagaduH, pazya vizrAmavArE yat karmmAkarttavyaM tadEva tava ziSyAH kurvvanti|


tataH paraM sa tAn papraccha vizrAmavArE hitamahitaM tathA hi prANarakSA vA prANanAza ESAM madhyE kiM karaNIyaM ? kintu tE niHzabdAstasthuH|


tasmAt tasmin utthitavati yIzustAn vyAjahAra, yuSmAn imAM kathAM pRcchAmi, vizrAmavArE hitam ahitaM vA, prANarakSaNaM prANanAzanaM vA, EtESAM kiM karmmakaraNIyam?


ataEva vizrAmavArE manuSyANAM tvakchEdE kRtE yadi mUsAvyavasthAmagganaM na bhavati tarhi mayA vizrAmavArE mAnuSaH sampUrNarUpENa svasthO'kAri tatkAraNAd yUyaM kiM mahyaM kupyatha?