tatO yIzum apavadituM mAnuSAH papracchuH, vizrAmavArE nirAmayatvaM karaNIyaM na vA?
लूका 14:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa vyavasthApakAn phirUzinazca papraccha, vizrAmavArE svAsthyaM karttavyaM na vA? tatastE kimapi na pratyUcuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स व्यवस्थापकान् फिरूशिनश्च पप्रच्छ, विश्रामवारे स्वास्थ्यं कर्त्तव्यं न वा? ततस्ते किमपि न प्रत्यूचुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স ৱ্যৱস্থাপকান্ ফিৰূশিনশ্চ পপ্ৰচ্ছ, ৱিশ্ৰামৱাৰে স্ৱাস্থ্যং কৰ্ত্তৱ্যং ন ৱা? ততস্তে কিমপি ন প্ৰত্যূচুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স ৱ্যৱস্থাপকান্ ফিরূশিনশ্চ পপ্রচ্ছ, ৱিশ্রামৱারে স্ৱাস্থ্যং কর্ত্তৱ্যং ন ৱা? ততস্তে কিমপি ন প্রত্যূচুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ဝျဝသ္ထာပကာန် ဖိရူၑိနၑ္စ ပပြစ္ဆ, ဝိၑြာမဝါရေ သွာသ္ထျံ ကရ္တ္တဝျံ န ဝါ? တတသ္တေ ကိမပိ န ပြတျူစုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ વ્યવસ્થાપકાન્ ફિરૂશિનશ્ચ પપ્રચ્છ, વિશ્રામવારે સ્વાસ્થ્યં કર્ત્તવ્યં ન વા? તતસ્તે કિમપિ ન પ્રત્યૂચુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa vyavasthApakAn phirUzinazca papraccha, vizrAmavAre svAsthyaM karttavyaM na vA? tataste kimapi na pratyUcuH| |
tatO yIzum apavadituM mAnuSAH papracchuH, vizrAmavArE nirAmayatvaM karaNIyaM na vA?
tad vilOkya phirUzinO yIzuM jagaduH, pazya vizrAmavArE yat karmmAkarttavyaM tadEva tava ziSyAH kurvvanti|
tataH paraM sa tAn papraccha vizrAmavArE hitamahitaM tathA hi prANarakSA vA prANanAza ESAM madhyE kiM karaNIyaM ? kintu tE niHzabdAstasthuH|
tasmAt tasmin utthitavati yIzustAn vyAjahAra, yuSmAn imAM kathAM pRcchAmi, vizrAmavArE hitam ahitaM vA, prANarakSaNaM prANanAzanaM vA, EtESAM kiM karmmakaraNIyam?
ataEva vizrAmavArE manuSyANAM tvakchEdE kRtE yadi mUsAvyavasthAmagganaM na bhavati tarhi mayA vizrAmavArE mAnuSaH sampUrNarUpENa svasthO'kAri tatkAraNAd yUyaM kiM mahyaM kupyatha?