hE Izvaramandirabhanjjaka dinatrayE tannirmmAtaH svaM rakSa, cEttvamIzvarasutastarhi kruzAdavarOha|
लूका 14:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script nOcEd bhittiM kRtvA zESE yadi samApayituM na zakSyati, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari नोचेद् भित्तिं कृत्वा शेषे यदि समापयितुं न शक्ष्यति, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script নোচেদ্ ভিত্তিং কৃৎৱা শেষে যদি সমাপযিতুং ন শক্ষ্যতি, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script নোচেদ্ ভিত্তিং কৃৎৱা শেষে যদি সমাপযিতুং ন শক্ষ্যতি, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script နောစေဒ် ဘိတ္တိံ ကၖတွာ ၑေၐေ ယဒိ သမာပယိတုံ န ၑက္ၐျတိ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script નોચેદ્ ભિત્તિં કૃત્વા શેષે યદિ સમાપયિતું ન શક્ષ્યતિ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script noced bhittiM kRtvA zeSe yadi samApayituM na zakSyati, |
hE Izvaramandirabhanjjaka dinatrayE tannirmmAtaH svaM rakSa, cEttvamIzvarasutastarhi kruzAdavarOha|
durganirmmANE kativyayO bhaviSyati, tathA tasya samAptikaraNArthaM sampattirasti na vA, prathamamupavizya Etanna gaNayati, yuSmAkaM madhya EtAdRzaH kOsti?
tarhi mAnuSOyaM nicEtum Arabhata samApayituM nAzaknOt, iti vyAhRtya sarvvE tamupahasiSyanti|
yUyaM yat zayatAnazchalAni nivArayituM zaknutha tadartham IzvarIyasusajjAM paridhaddhvaM|