mannamahEtOH sarvvE janA yuSmAn RृtIyiSyantE, kintu yaH zESaM yAvad dhairyyaM ghRtvA sthAsyati, sa trAyiSyatE|
लूका 14:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script durganirmmANE kativyayO bhaviSyati, tathA tasya samAptikaraNArthaM sampattirasti na vA, prathamamupavizya Etanna gaNayati, yuSmAkaM madhya EtAdRzaH kOsti? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari दुर्गनिर्म्माणे कतिव्ययो भविष्यति, तथा तस्य समाप्तिकरणार्थं सम्पत्तिरस्ति न वा, प्रथममुपविश्य एतन्न गणयति, युष्माकं मध्य एतादृशः कोस्ति? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script দুৰ্গনিৰ্ম্মাণে কতিৱ্যযো ভৱিষ্যতি, তথা তস্য সমাপ্তিকৰণাৰ্থং সম্পত্তিৰস্তি ন ৱা, প্ৰথমমুপৱিশ্য এতন্ন গণযতি, যুষ্মাকং মধ্য এতাদৃশঃ কোস্তি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script দুর্গনির্ম্মাণে কতিৱ্যযো ভৱিষ্যতি, তথা তস্য সমাপ্তিকরণার্থং সম্পত্তিরস্তি ন ৱা, প্রথমমুপৱিশ্য এতন্ন গণযতি, যুষ্মাকং মধ্য এতাদৃশঃ কোস্তি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဒုရ္ဂနိရ္မ္မာဏေ ကတိဝျယော ဘဝိၐျတိ, တထာ တသျ သမာပ္တိကရဏာရ္ထံ သမ္ပတ္တိရသ္တိ န ဝါ, ပြထမမုပဝိၑျ ဧတန္န ဂဏယတိ, ယုၐ္မာကံ မဓျ ဧတာဒၖၑး ကောသ္တိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script દુર્ગનિર્મ્માણે કતિવ્યયો ભવિષ્યતિ, તથા તસ્ય સમાપ્તિકરણાર્થં સમ્પત્તિરસ્તિ ન વા, પ્રથમમુપવિશ્ય એતન્ન ગણયતિ, યુષ્માકં મધ્ય એતાદૃશઃ કોસ્તિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script durganirmmANe kativyayo bhaviSyati, tathA tasya samAptikaraNArthaM sampattirasti na vA, prathamamupavizya etanna gaNayati, yuSmAkaM madhya etAdRzaH kosti? |
mannamahEtOH sarvvE janA yuSmAn RृtIyiSyantE, kintu yaH zESaM yAvad dhairyyaM ghRtvA sthAsyati, sa trAyiSyatE|
tatO yIzu rjagAda, krOSTuH sthAtuM sthAnaM vidyatE, vihAyasO vihaggamAnAM nIPAni ca santi; kintu manuSyaputrasya ziraH sthApayituM sthAnaM na vidyatE|
yaH kazcit svIyaM kruzaM vahan mama pazcAnna gacchati, sOpi mama ziSyO bhavituM na zakSyati|
tadvad yuSmAkaM madhyE yaH kazcin madarthaM sarvvasvaM hAtuM na zaknOti sa mama ziSyO bhavituM na zakSyati|
kintu sa pratyAvAdIt, yUyaM kiM kurutha? kiM krandanEna mamAntaHkaraNaM vidIrNaM kariSyatha? prabhO ryIzO rnAmnO nimittaM yirUzAlami baddhO bhavituM kEvala tanna prANAn dAtumapi sasajjOsmi|