लूका 14:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yaH kazcit svIyaM kruzaM vahan mama pazcAnna gacchati, sOpi mama ziSyO bhavituM na zakSyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यः कश्चित् स्वीयं क्रुशं वहन् मम पश्चान्न गच्छति, सोपि मम शिष्यो भवितुं न शक्ष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যঃ কশ্চিৎ স্ৱীযং ক্ৰুশং ৱহন্ মম পশ্চান্ন গচ্ছতি, সোপি মম শিষ্যো ভৱিতুং ন শক্ষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যঃ কশ্চিৎ স্ৱীযং ক্রুশং ৱহন্ মম পশ্চান্ন গচ্ছতি, সোপি মম শিষ্যো ভৱিতুং ন শক্ষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယး ကၑ္စိတ် သွီယံ ကြုၑံ ဝဟန် မမ ပၑ္စာန္န ဂစ္ဆတိ, သောပိ မမ ၑိၐျော ဘဝိတုံ န ၑက္ၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યઃ કશ્ચિત્ સ્વીયં ક્રુશં વહન્ મમ પશ્ચાન્ન ગચ્છતિ, સોપિ મમ શિષ્યો ભવિતું ન શક્ષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yaH kazcit svIyaM kruzaM vahan mama pazcAnna gacchati, sopi mama ziSyo bhavituM na zakSyati| |
kintu tasya manasi mUlApraviSTatvAt sa kinjcitkAlamAtraM sthirastiSThati; pazcAta tatkathAkAraNAt kOpi klEstAPanA vA cEt jAyatE, tarhi sa tatkSaNAd vighnamEti|
tadA yIzustaM vilOkya snEhEna babhASE, tavaikasyAbhAva AstE; tvaM gatvA sarvvasvaM vikrIya daridrEbhyO vizrANaya, tataH svargE dhanaM prApsyasi; tataH param Etya kruzaM vahan madanuvarttI bhava|
tataH paraM sEkandarasya ruphasya ca pitA zimOnnAmA kurINIyalOka EkaH kutazcid grAmAdEtya pathi yAti taM tE yIzOH kruzaM vOPhuM balAd dadhnuH|
durganirmmANE kativyayO bhaviSyati, tathA tasya samAptikaraNArthaM sampattirasti na vA, prathamamupavizya Etanna gaNayati, yuSmAkaM madhya EtAdRzaH kOsti?
tataH paraM yIzuH kruzaM vahan ziraHkapAlam arthAd yad ibrIyabhASayA gulgaltAM vadanti tasmin sthAna upasthitaH|
bahuduHkhAni bhuktvApIzvararAjyaM pravESTavyam iti kAraNAd dharmmamArgE sthAtuM vinayaM kRtvA ziSyagaNasya manaHsthairyyam akurutAM|
tasmAt kAraNAt mamAyaM klEzO bhavati tEna mama lajjA na jAyatE yatO'haM yasmin vizvasitavAn tamavagatO'smi mahAdinaM yAvat mamOpanidhE rgOpanasya zaktistasya vidyata iti nizcitaM jAnAmi|
parantu yAvantO lOkAH khrISTEna yIzunEzvarabhaktim Acaritum icchanti tESAM sarvvESAm upadravO bhaviSyati|