anantaraM vizrAmavArE yIzau pradhAnasya phirUzinO gRhE bhOktuM gatavati tE taM vIkSitum ArEbhirE|
लूका 14:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA jalOdarI tasya sammukhE sthitaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा जलोदरी तस्य सम्मुखे स्थितः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা জলোদৰী তস্য সম্মুখে স্থিতঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা জলোদরী তস্য সম্মুখে স্থিতঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ဇလောဒရီ တသျ သမ္မုခေ သ္ထိတး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા જલોદરી તસ્ય સમ્મુખે સ્થિતઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA jalodarI tasya sammukhe sthitaH| |
anantaraM vizrAmavArE yIzau pradhAnasya phirUzinO gRhE bhOktuM gatavati tE taM vIkSitum ArEbhirE|
tataH sa vyavasthApakAn phirUzinazca papraccha, vizrAmavArE svAsthyaM karttavyaM na vA? tatastE kimapi na pratyUcuH|