kintu phalAprAptEH kAraNAd udyAnakAraM bhRtyaM jagAda, pazya vatsaratrayaM yAvadAgatya EtasminnuPumbaratarau kSalAnyanvicchAmi, kintu naikamapi prapnOmi tarurayaM kutO vRthA sthAnaM vyApya tiSThati? EnaM chindhi|
लूका 13:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO bhRtyaH pratyuvAca, hE prabhO punarvarSamEkaM sthAtum Adiza; Etasya mUlasya caturdikSu khanitvAham AlavAlaM sthApayAmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो भृत्यः प्रत्युवाच, हे प्रभो पुनर्वर्षमेकं स्थातुम् आदिश; एतस्य मूलस्य चतुर्दिक्षु खनित्वाहम् आलवालं स्थापयामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো ভৃত্যঃ প্ৰত্যুৱাচ, হে প্ৰভো পুনৰ্ৱৰ্ষমেকং স্থাতুম্ আদিশ; এতস্য মূলস্য চতুৰ্দিক্ষু খনিৎৱাহম্ আলৱালং স্থাপযামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো ভৃত্যঃ প্রত্যুৱাচ, হে প্রভো পুনর্ৱর্ষমেকং স্থাতুম্ আদিশ; এতস্য মূলস্য চতুর্দিক্ষু খনিৎৱাহম্ আলৱালং স্থাপযামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ဘၖတျး ပြတျုဝါစ, ဟေ ပြဘော ပုနရွရ္ၐမေကံ သ္ထာတုမ် အာဒိၑ; ဧတသျ မူလသျ စတုရ္ဒိက္ၐု ခနိတွာဟမ် အာလဝါလံ သ္ထာပယာမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો ભૃત્યઃ પ્રત્યુવાચ, હે પ્રભો પુનર્વર્ષમેકં સ્થાતુમ્ આદિશ; એતસ્ય મૂલસ્ય ચતુર્દિક્ષુ ખનિત્વાહમ્ આલવાલં સ્થાપયામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato bhRtyaH pratyuvAca, he prabho punarvarSamekaM sthAtum Adiza; etasya mUlasya caturdikSu khanitvAham AlavAlaM sthApayAmi| |
kintu phalAprAptEH kAraNAd udyAnakAraM bhRtyaM jagAda, pazya vatsaratrayaM yAvadAgatya EtasminnuPumbaratarau kSalAnyanvicchAmi, kintu naikamapi prapnOmi tarurayaM kutO vRthA sthAnaM vyApya tiSThati? EnaM chindhi|
tada bhUmyartham AlavAlarAzyarthamapi bhadraM na bhavati; lOkAstad bahiH kSipanti|yasya zrOtuM zrOtrE staH sa zRNOtu|
hE bhrAtara isrAyElIyalOkA yat paritrANaM prApnuvanti tadahaM manasAbhilaSan Izvarasya samIpE prArthayE|
tannimittam anyadEzinAM nikaTE prEritaH san ahaM svapadasya mahimAnaM prakAzayAmi|
kEcid yathA vilambaM manyantE tathA prabhuH svapratijnjAyAM vilambatE tannahi kintu kO'pi yanna vinazyEt sarvvaM Eva manaHparAvarttanaM gacchEyurityabhilaSan sO 'smAn prati dIrghasahiSNutAM vidadhAti|