ArabdhE tasmin gaNanE sArddhasahasramudrApUritAnAM dazasahasrapuTakAnAm EkO'ghamarNastatsamakSamAnAyi|
लूका 13:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca zIlOhanAmna uccagRhasya patanAd yE'STAdazajanA mRtAstE yirUzAlami nivAsisarvvalOkEbhyO'dhikAparAdhinaH kiM yUyamityaM bOdhadhvE? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च शीलोहनाम्न उच्चगृहस्य पतनाद् येऽष्टादशजना मृतास्ते यिरूशालमि निवासिसर्व्वलोकेभ्योऽधिकापराधिनः किं यूयमित्यं बोधध्वे? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ শীলোহনাম্ন উচ্চগৃহস্য পতনাদ্ যেঽষ্টাদশজনা মৃতাস্তে যিৰূশালমি নিৱাসিসৰ্ৱ্ৱলোকেভ্যোঽধিকাপৰাধিনঃ কিং যূযমিত্যং বোধধ্ৱে? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ শীলোহনাম্ন উচ্চগৃহস্য পতনাদ্ যেঽষ্টাদশজনা মৃতাস্তে যিরূশালমি নিৱাসিসর্ৱ্ৱলোকেভ্যোঽধিকাপরাধিনঃ কিং যূযমিত্যং বোধধ্ৱে? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ ၑီလောဟနာမ္န ဥစ္စဂၖဟသျ ပတနာဒ် ယေ'ၐ္ဋာဒၑဇနာ မၖတာသ္တေ ယိရူၑာလမိ နိဝါသိသရွွလောကေဘျော'ဓိကာပရာဓိနး ကိံ ယူယမိတျံ ဗောဓဓွေ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ શીલોહનામ્ન ઉચ્ચગૃહસ્ય પતનાદ્ યેઽષ્ટાદશજના મૃતાસ્તે યિરૂશાલમિ નિવાસિસર્વ્વલોકેભ્યોઽધિકાપરાધિનઃ કિં યૂયમિત્યં બોધધ્વે? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca zIlohanAmna uccagRhasya patanAd ye'STAdazajanA mRtAste yirUzAlami nivAsisarvvalokebhyo'dhikAparAdhinaH kiM yUyamityaM bodhadhve? |
ArabdhE tasmin gaNanE sArddhasahasramudrApUritAnAM dazasahasrapuTakAnAm EkO'ghamarNastatsamakSamAnAyi|
yathA vayaM sarvvAn aparAdhinaH kSamAmahE tathA tvamapi pApAnyasmAkaM kSamasva| asmAn parIkSAM mAnaya kintu pApAtmanO rakSa|
yuSmAnahaM vadAmi tathA na kintu manaHsu na parAvarttitESu yUyamapi tathA naMkSyatha|
yuSmAnahaM vadAmi tathA na kintu manaHsu na parivarttitESu yUyamapi tathA naMkSyatha|
tataH sOvadad yIzanAmaka EkO janO mama nayanE pagkEna pralipya ityAjnjApayat zilOhakAsAraM gatvA tatra snAhi| tatastatra gatvA mayi snAtE dRSTimahaM labdhavAn|
pazcAt tatpagkEna tasyAndhasya nEtrE pralipya tamityAdizat gatvA zilOhE 'rthAt prEritanAmni sarasi snAhi| tatOndhO gatvA tatrAsnAt tataH prannacakSu rbhUtvA vyAghuTyAgAt|
tE'sabhyalOkAstasya hastE sarpam avalambamAnaM dRSTvA parasparam uktavanta ESa janO'vazyaM narahA bhaviSyati, yatO yadyapi jaladhE rakSAM prAptavAn tathApi pratiphaladAyaka EnaM jIvituM na dadAti|